पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KADAMBAR. 24B prevented people from travelling. Iron and clouds are both dark. उद्भर्जन् (thundering yelling wildly)<The adjectives from this to अवरुन्धन् (p. 60 1. 4) are plicable both to विरुद्धः (शत्रुः) and जलदकालः अलि...भीषणः %hat (rainy season was terrible on acconnt of the expanse (आभोगः) of the arras ( घटा) of clouds (घनः) that are as dark as a row of bees and wild buffalo. T. quotes हलायुध ‘गद्यलं माहिषं यङ्गमिति हलायुधः मलिना घनानां धटा ( ) तस्याः अ भीषणः With विरुद्ध an enemy) it means 'fierce on account of the vastness of the number (of elephants) that is as dark as etc.अलि कुलगवलव मलिनेन धनेन (thick) घटाभोगेन भीष्णःघट an arryo 2% elephants assembly करिणां घटना घटा' इत्यमरः. विषम-.ध्वनिः lab produces a fearful (विषम्) sound of thunder (or shou'). The enemy shouts fearfully; there is a fearful clap of tbunder in the rany season. विषमः विस्फूर्जितध्वनिः यस्य विषमः..कर्घ that draws the very fearful string of lightning. In the rainy season, ( thread-like ) streaks of lightmiug are seen; the soldiers of the opposing arny also draw the strings (of their bows ) that resem: ble the lightning in their quick movements. विषमतरः ( more fear ful ) यः तडिद्वणः तमाकर्षतीति तडिद्रुणः ( with जलदकाल ) तडित् गुण इव: ( with enemy ) तडित्सदृशः गुणः. मण्डलित...कार्मुकः in which there is tle large (विकट ) circular rain-bowमण्डलितं विकटं ( विपुलं ) शक्रकार्मुकं (इन्द्रधनुः) यस्मिन् मण्डलितकार्मुक ( with enenry ) means whose bow that is strung and terrible is very powerfu'. मण्डलितं विकटं शकू ( शक्तं) कार्मुकं (धनुः) यस्य शक्र inst here be taken in the प्रभवतीति, according to ‘कर्मण उक' पा० v. 1. 103). अनवरत ...प्रहारी that strikes with constantshowers of arrow-like streamns ( with जलदकाल ); that strikes with a sliower of arrows that are discharg ed continuously (with enemy ). अनवरताः धाराः एव शरासारः (शराणां आसरः धारासंपात आसारःइत्यमरः) तस्य वर्षेण प्रहरतीति; अनवरतः धारासदृशः शरासारः तस्य वर्षेण प्रहरतीति पुरो मार्गमवरुन्धन् that obstructs the way in front. The rainy season prevents further journey; the enemy blocks the way by standing in the midst of it. विरुद्ध इव ike one opposed (; & like an enemy ). अन्धकारेतं मुखें -(प्रारम्भः) यस्य ( whose beginning is dark ); or अन्धकारितं (क्रोधेन ) मुखं वदनं यस्य ( whose face is darkened by anger ). निबंश...दुष्प्रेक्ष्यः that was as difficult to look at as the fashing of hundreds of thousands of swords ( with जलदकाल ); that was lard to look at on account of hundreds &c. (with enemy)Taaye ‘विद्युद्वाहुल्यादेवमुक्तम् निस्त्रिंशानां ( खज़ानां) शतसहस्रस्य संपातः तद्वत् दुष्प्रेक्ष्यः’ (पक्षे ) तेन दुष्प्रेक्ष्यः अक्षिणी