पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

242 NOTES ON एवंविशेषमुक्त्वा सुरतं निर्वाणं च एवंविशेपणविशिष्टत्वादत्यन्तं स्पृहणीयमिति स्पृहणीयतां विशिनष्टि अनुभूयमानेत्यादि विशेषणद्वयेनाभिधेयभद्रथन्तरं च वक्ति। अनुभूयमानमपि उत्पादितानुभवस्पृहम् । अनुभूयमानेत्यादिविशेषणद्वन्द्वत्रयस्य सुरतनिर्वाणयोः समा नार्थकत्वमेव ग्राह्यम् न त्वपरप्रकारत्वम्। अनुभूयमानस्य अनुभवनस्पृहोत्पादकत्वं विरुद्धम्। निर्वाणं सुरतं चोभयप्रकारयुक्तं स्वसंवेद्यत्वात् ।इत्थमेव तयोः स्पृहणीयत्वं निगद्य पूवोंक्त योगैकगम्यत्व-हृदयग्राहकत्व-इन्द्रियप्रसादकत्वनिर्युतिकरत्व -आहूदकरत्व सीत्कारपुलक जनकत्वाख्यानां सुरतनिर्वाणयोः समानतया निर्दिष्टानां षङ्गुणानां कारणतया अचिन्त्य त्वादिगुणषट्समाह ।निर्वाणमचिन्त्यं केवलेन चित्तेन अचिन्त्यम् । अतः कारणात् योगैकगम्यं योगयुक्तेन चित्तेन गम्यम् । असमसधै असमः आसङ्गः आसक्तिर्यत्र, आत्मनः प्रावण्यं यत्र तदसमासंगम् । अतः कारणात् हृदयग्राहि । अतुलस्पर्श अतुलितसम्पर्क निर्वाण- मुखसंपर्कस्य तुला परिमाणं न विद्यते । तस्मादिन्द्रियाणां इन्द्रियसुखानां प्रसादकं नाशनं अधःकृतेन्द्रियसुखमित्यर्थः । अनुपमरसम् अनुपमास्वादनम् । तस्मान्मदनाग्निनिधृति करम् । अनाख्येयप्रीतिपरम्परा प्रीतिसन्ततिर्यत्र तदन्तःकरणाहादकरम् । प्रीतिर्नाम दुःखानुभवमुकुलितस्य हृदयपद्मस्योछासावस्था । तदुत्कर्षजातः परमानन्दः आझादः ध्यानसहस्राधिगतं अविच्छिन्नध्यानपरम्परालब्धं ध्याने प्रवृत्ते ध्यानानुभवनमग्नतया आत्मनः पर्वणि पर्वणि प्रणिधानं विशिष्यते । तस्मिन्विशेषे लभ्यमाने सुखानुभवादुपर्युपरि सीत्कारपुलकाः परमपरिमाणत्वादनाख्येयप्रीतिपरम्परा ज्ञायन्ते । तस्मात्सीत्कारपुलकजन- नमित्युक्तम् । एवंविशिष्टत्वादनुभूयमानमपि उपदितानुभवस्पृहं सहस्रवरनु भूतमपि अभिनवं (अपुनरुक्तं in text, of which अभिनवं is the explanation), अतिस्पष्टमपि अनुभोक्तुः व्यज्यमानमपि परेषां अनिर्देश्यस्वरूपम् । एवंभूतं निर्वाणाख्यं सुखमिव सुरतयं सुखन्तरं विशिष्टमुखं अनुभवन् यौवनं रमणीयतां नये यम् । सुरतं चाचिन्त्यत्वाद्योगैकगम्यं चिन्तयाऽसाध्यत्वात् संयोगगम्यं, असदृशासङ्गत्वात् हृदयग्राहि अतुलस्पर्शित्वात् अतुलस्पर्शसुखत्वात् इन्द्रियप्रसादकरम् अनुपमरसत्वा दात्मनः सुखकरं मदनान्निशान्तिकरं वा, प्रीतिपरम्परायत्तत्वात् आढ्दकरं प्रीत्याहादयोः विशेपः पूर्वमुक्तः । ध्यानसहस्राधिगतत्वात् ध्यानभवेन सुखेन सीत्कारपुलकोपेतम्, एवमेकदेशसाधय् एकदेशवैधयत् अपरप्रकारमिव निर्वाणं सुरतकर्म अनुभवेयम् । स्वरूप यस्य whose real nature cannot be defined or described he word अनिर्देश्य is often used in speaking of ब्रह्म. For example see कठोपनिष v. 14 ‘तदेतदिति मन्यन्तेऽनिंदैश्यं परमं सुखम् ? कथं नु तद्विजानीयां किमु भाति विभाति वा P and भगवद्गीता 12.3‘ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । असमासङ्गम् ( with निर्वाणम्) may also be explained a5 अविद्यमानः समासङ्गः (attachment% to worldly objects) यस्मिन् अनाख्येय–bhat. cannot be told or described. निर्वाणम् is used here in the sens of मुक्ति, and not in the sense in which it is used in Buddhis writings, ‘मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् इत्यमरः See for its use भगवद्गीता VI. 15. ‘शति निर्वाणपरमां मत्संस्थामधिगच्छति ।।. निमेषम् accusative of time ) even for a moment (lit. a wink). शः a spot. उत्पन्नः विश्रम्भः यस्याः who has become confidential (with me). ‘समौ विश्रम्भविश्वसौ' इत्यमरः. घटना union. अचेतितव्यथः who did not mind hunger, thirst, heatfatigue, and the trouble of sleepless nesE. अचेतिता भुपिपासातपञ्चमोजागरव्यथा येन