पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

228 NOTES ON in another life (e. e. her lord had died and left her and was again seen revived). The moon had spots, but on account of excessive brilliance, they were not noticed and hence the mon seened निष्कलझ Arhas a very long note on this passage, in which he bries to show how each of the clauses here explained contains suggestions of the lives of bhe characters in the story. It may be admitted that some of the suggestions that he brings cut are very appropriate. We cannct quote the whole of his commentbut shall content ourselves with the following extract अथेत्यादिना भाव्यशुभसूचनमस्तमनमुच्यते । अनुरक्तकमलिनीशब्देन महाश्वेता कादम्बरी च निर्दिश्यते । दिवसशब्देन वैशम्पायनः तेज:पतिशब्देन अपराशब्देन विलासवती पश्चिमगगनभागशब्देन तारापीडः देर्खशब्देन जनः, वयःसमूहशब्देन बन्धुजनः । झटितिप्रकाशं जन्मेव जीवलोके । अनेन प्रबन्धगतं समस्तमर्थं सूचयति । यथाऽऽलोकशब्देन भगवांश्चद्रमा निर्दिश्यते । जीवयतीति जीवः लोकयतीति लोकः अमृतात्मकत्वात् जीवप्रकाशकत्वा जीवलोकः चन्द्रमाः दोषागमाच्चपि । दोपागमाज्जडितप्रकाशमालोक्य निरालोकं गर्भ प्रविशति । अयमभिप्रायः—यदा तावद्विलासवती स्वभे सितप्राकारशिखरस्थिता मुखे विशन्तं चन्द्रमसं दृष्टवती तदा अच्छोदसरस्तीरे पुण्डरीकाख्यमहामुनेर्महाश्वेता विरहदहनतप्तस्य जन्मदोषहेतुभूतेन शापदोषेण ग्रस्तश्चन्द्रमा इति बोद्धव्यम् । जडित प्रकाशं जन्मेति चन्द्रापीडस्यावतारो निर्दिश्यते । अहं चन्द्रमा इति ज्ञानरहितत्वात् जडितप्रकाशमित्युक्तम् । जन्मालोक्य जन्मानुभूयेत्यर्थः।...पुनर्निरालोकं गर्भ प्रविष्टं निरालोकगर्भशब्देन शूद्रकजन्म निर्दिश्यते । देवश्चन्द्रमाः..पुण्डरीकशापदोपागमाच्च द्रोऽहमिति शानविरहितं चन्द्रापीडजन्मानुभूय...निरालोकं चन्द्रापीडोहमिति शान विरहितं शुद्भकजन्म यथा भजते तथास्तमनसमये जीवलोकोऽपि दोषागमाद्रात्र्याग्र गमाद्धेतोः जडितप्रकाशमनुष्णीकृततापं दिवसमालोक्य पुनः पश्चात् निरालोकं तमः अतिबहुलं तमः प्रविष्टोऽभूत् । ..जीवलोकशब्देन पुण्डरीको निर्दिश्यते । पुण्डरीकोऽपि दोपागमा जडितप्रकाशं अहं पुण्डरीकमस्मीति शनविरहितं वैशम्पायनजन्मानुभूय पुनस्तत्रापि जन्मनि जन्मनीति शापदोषवीप्सया निरालोकं वैशम्पायनोऽसीति शान विहीनं शुकगर्भ प्राप्त इत्ययं चार्थः स्फुरति निलोकात्-.निजप्रत्युज्जीवनेनेत्यर्थः महाश्वेताकादम्बयौं विवक्षिते । उदयगिरिवर्तिनि हेमकूटंवर्तिनीति ध्वनिः । नक्षत्रसमागमसुखं तारापीडप्रभृतिबन्धुजन्मागमसुखं भूयोऽनुभवति भूयसः कान्तिनिर्भरान्नक्षत्रनाथे निष्कलङ्क इव.अनेन चन्द्रापीडशरीरोदतप्रभा समुदयस्य स्थिरत्वमुक्तम् । प्रस्थानमङ्गले at the time of performing the uspicious ceremonies of departure. पीडया...शङ्कया she as if melt ing inside through her Enguish ( at च०s departure ) was unable to check the how of her tears even with her very long eyes though she made cffort (to check them ) through her fear of causing an evil omen (at च०s departure). To shed tears when one starts on an important mission would be an evil omen. मन्यु क्षरम् (अव्ययीभाव) in such a way that her words were uttered