पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

196 NOTES ON Generally four पुरुषार्थs( called चतुर्वर्ग ) are enumerated wi: (performance of religions duties), अर्थ (acquisition of wealth ), काम ( satisfaction of all legitimate desires) and मोक्ष (freedom from birth and death ). The latter is called परमपुरुषार्थ. The first three . were called त्रिवर्ग. ‘ त्रिवगों धर्मकामार्थांश्चतुर्वर्गः समोक्षकैः इत्यमरः. The following verse briefly shows how the four पुरुषार्थः to be secured ‘अर्थस्य मूलं निकृतिः क्षमा च कामस्य रूपं च वपुर्वयश्च । धर्मस्य यागादि दया दमश्च मोक्षश्च सवपरमः क्रियाभ्यः । संक्षेपशारीरक III. 366. It was believed that a man must secure at least one of these four goals of human life. ‘धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव तस्य जन्म निरर्थकम् । were P. 40 1. 14–p. 41 1. 4 इत्याक्षिप्त...अविशत्- The principal 8entence is इत्याक्षिप्तचेताः.. विसथं सकलमेव राजकम् (1. 16) उत्थाय कायमानमविशत्. आक्षिप्तं (perplexed) चेतः यस्य स आक्षिप्तचेताःयथा honoured with respect and with favours shown to them as was proper. राजकम् collection of kings. ‘अथ राजकम् । राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् । इत्यमरः he accusatives front तत्क्षणकृतम् up to अनन्तभोगपरिकरं qualify कायमानम्. उत्तंभित ...कलशम् on the high and propped-up (उत्तम्भित ) gate-way of which was tied a garlaud of sandal, on both sides of which (कायमान) was placed a jar of gold full ( with water ) and having tender leaves placed on its top. उत्तम्भितं यत् तुङ्गतरं तोरणं ( gate-way, ‘ तोरणोऽस्त्री बहिङ्करं इत्यमरः) तस्मिन् आबद्धा चन्दनमाला यस्य. It is hard to understand what meansIt seems likely that चन्दनमाला is a mistake of the Mss. for वन्दनमाला (च and व being written very like each other ). क्षीरस्वामी explains वन्दनमालिका मङ्गलद्रक्तोरणोध्र्वे भवेद्वन्दनमालिका'. उभयपा- र्श्वयोः स्थापित उत्पलवमुखः (उद्गताः पछवाः यस्मिन् तत् उत्पलवं सुखं यस्य स उत्पछ वमुखः) पूर्णः हेमकलशः यस्मिन् पूर्णकलश with tender leaves on it is sign of auspiciousness. द्वारा प्रकरम् the ground of which was moistend with water and well swept from the door ( to the in side) and inside and outside of which masses (प्रकरः) of fragrant flowers were strewn about. इतस्ततः ..कीर्णम् in which the servants moving about here and there had taken golden pitchers of vari ous shapes in their hands, and that was crowded ( आकीर्ण ) with courtezans (वारवनिता ) carrying in their hands such materials (उपकरणं) as jewelled chowriesfans (तालवृन्तं) jewelled sandals and (रलपादुका). कर्मान्तिकम् a । servant (lit. one who carries a work to. an end). वितान-.बाणाङ्गणम् one side of which was occupied by गन्धमादन, the elephant of the kingthat (हस्ति ) stood underneath a canopy ( वितानं ) and that perfumed all the quarters by the