पृष्ठम्:कादम्बरीकथासारः.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७१
कादम्बरीकथासारः

अनेन किं मानिनि ते शृतेन
नथापि वाञ्छा यदि वक्तुमीशे ॥ ७९ ॥

अम्ति प्रसिद्ध भुवनत्रयेऽपि
महामुनिः किंनरगीतकीर्तिः ।
पुराविदः सत्यतप:
यं त्रेतकेतु 1प्रवदन्ति नाम्ना ॥ ८९ ॥

स कदा चारणसिद्धमेव्यां
चित्रोदकां पझभवै. परागैः ।
लातुं मुहुः मैकतलीनहंसां
मन्दाकिनीं मन्दमुपाससाद ॥ ८१ ॥

विगाहमानं सुरलोकसिन्धु
विशेषश्यं नवयौवनेन ।
ददशे ते पद्मवने वसन्नी
लक्ष्मीर्जगन्मङ्गलदीपरेखा ॥ ८२ ॥

ते पुण्डरीकासनसान्नषण्णा
विलोक्य सर्वावयवानवद्यम् ।
सा तत्क्षणं जातरतानुभूति
रवाप तत्रैव कृतार्थभावम् ॥ ८३ ॥

नवौरसं नाथ! गृह्ण पुत्र
मित्येवमुक्ता सदय कराभ्याम् ।


1. प्रभवः- इन मातृका