पृष्ठम्:कादम्बरीकथासारः.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६४
श्री त्रिविक्रमविरचितः

ततस्तयैव प्रत्तानि जध्वा तानि फलानि च ।
पीत्वाऽच्छे निर्कराम्भश्च पुनरासनभाप सः ।। १० ॥

कन्दमूलफलैः पश्चात् कृताहारां गतश्रमः ।
विस्रब्धमुपविष्टां तां व्याहार्षीन्नृपनन्दनः ॥ ११ ॥

अनुमहस्ते मामेवं मुखरीकुरुतेतराम् ।
प्रभुप्रसादलेशोऽपि प्रागल्भ्यं विदधाति हि ॥ १२ ॥

देवदानवगन्धर्वसिद्धविद्याधरादिषु ।
त्वयाऽनुपृष्ठतं कस्य कतरजन्मना कुलम् ।। १३ ।।

वयसि प्रथमे बध्वा जट वार्धकशोभिनीः ।
शिरीषमृद्वि ! केन त्वं तपश्चरसि दुश्चरम् ॥ १४ ॥

दिव्यं हित्वाश्रमपदं रस्यमेकाकिनी भृशम् ।
अपि तिष्ठसि कस्मात्त्वं वनमेतदमानुषम् ॥ १५ ॥

केदं प्रसूनमृदु ते वपुरस्याजकोमलम् ।
केदं तपः कूरतरं मुनीनामपि दुष्करम् ॥ १६ ॥

इत्थं निगदिता तेन चन्द्रापीडेन सादरम् ।
दीर्थे निश्वस्य निःशब्दं मन्दमन्दं रुरोद सा ।। १७ ॥

तां दृष्टा रुदितां कन्यामास्मानमपराधिनम् ।
चिन्तयन्ननिनायास्या मुखप्रक्षालनोदकम् ॥ १८ ॥

प्रक्षाल्य पयसा नेत्रे नलिनोदरसोदरे ।
वल्कलोपान्तभागेन सा ममार्ज शनैर्मुखम् ॥ १९ ॥

पपाया मन्दभाग्यायाश्चरितेनाविलेन मे ।
विकमनेन महाभाग ! श्रुतेनाप्यधृतेन वा ॥ २० ॥ ॥