पृष्ठम्:कादम्बरीकथासारः.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५७
कादम्बरीकथासारः

निन्नयनुत्रतां भूमेिं निम्नामुन्नमयन्पुनः ।
काननानि स्थलीकुर्वन्सश्चचाल बलने सः ॥ ३१ ॥

पुत्रं प्राचीं ततोऽर्वाचीं प्रतीचीं तदनन्तरम्।
उदीचीं च दिशं पश्चद्धिजिग्ये वीरदर्पहा ॥ ३२ ॥

संवत्सरत्रयेणैव चतुरर्णवमेखलाम् ।
बभ्राम धरणीं कृत्स्नां धरणीतलचन्द्रमाः ॥ ३३ ॥

अथ हेमजटाख्यानां क्राितानामुपार्णवम् ।
देशं स्वर्णपुरं नाम जित्वा जग्राह भूपतिः ॥ ३४ ॥

आन्नं निजबलं तत्र महीपर्यटनाद्दशम् ।
अतिष्ठद्विश्रमयितुं पञ्चषाणि दिनानि सः ॥ ३५ ॥

स इन्द्रायुधमारुहा मृगयार्थं वने चरन् ।
अद्रक्षकिन्नरद्वन्द्वमवतीर्ण शिलोच्चयात् ॥ ३६ ॥

अपूर्वपुरुषालोकत्रासजातरयान्वितम् ।
विस्मितोऽदृष्टपूर्व तद्रहीतुं 1चकमे नृपः ॥ ३७ ॥

पाणिप्रहारसङ्गततीव्रवेगतुरङ्गमः ।
त्यक्त्वैकाकी निजबलं चन्द्रापीडस्तदन्वगात् ॥ । ३८ ।।

गृधते गृह्यतेऽनेदमित्यादरसमन्वितः ।
पञ्चयोजनमात्रं तत्क्षणादनुससार सः ॥ ३९ ॥

आलोक्यत एवास्य संमुखापतितं गिरिम् ।
ततुरङ्गमुखद्वन्द्वमरोह भयातुरम् ॥ ४० ॥

1. चक्रमे इनि मातृ ।