पृष्ठम्:कादम्बरीकथासारः.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५
कादम्बरीकथासारः

दध्वनुर्जयनिःश्वानाः स्वर्णकारैर्विघट्टिताः।
विद्युद्दष्टैरभिहता युगान्तजयदा इव ॥ ११ ॥

जयनिःसाणघोषेण रोदः कुहवर्तिना।
विष्टपत्रितयं सद्यो बाधियं समुपागमत् ॥ १२ ॥

चन्द्रापीडः समाकर्यं प्रयाणपटहध्वनिम् ।
भद्रपीठादरातीनामुचचाल श्रिया सह ॥ १३ ॥

निषादाकुञ्चितोऽर्वाङ्गमारुरोह स कुञ्जरम् ।
इल्वलरातिसंतब्धं विन्ध्याद्रिमिव केसरी ॥ १४ ॥

शरदभनिभच्छतं तस्योपरि समुद्रतम् ।
प्रथमारिव बभौ पार्वणं चन्द्रमण्डलम् ॥ १५ ॥

तस्यावलोक्य तच्छत्रमनीकः सहसोत्थितः ।
पूर्णचन्द्रमसं दृष्ट। याद:पतिरिवाबभौ ॥ १६ ॥

छत्रडिण्डीरषण्डाव्या कुन्तनीलोत्पलाकुल।
बाहिनी वाहिनीवाद्गोपुरान्निर्ययीौ शनैः ॥ १७ ॥

प्रसर्पद्भिर्बलभरैः समं सर्वासु दिक्ष्वपि ।
चकम्पिरे भुजनेन्द्रफणफलकभित्तयः ॥ १८ ॥

पुनारीमुरवभभोजनीहारनिकरोपमः ।
तद्वलोल्थापितो रेणुस्तत्क्षणादुदङ्भत ॥ १९ ॥

बलनां चतुरङ्गाणां सञ्चारेण समुत्थितः।
उदेप्यतः प्रतापाग्नेः पांसुधूम इवाबभी ॥ २० ॥

३. इल्वलालरत: ऑगस्यः १७. च्छत्रमेव डिझीरषण्डे, फेनसमूहः तेन आटपा कुन्ता एव न भवनि तैफुला वहिनी नदी - सेना च ।