पृष्ठम्:कादम्बरीकथासारः.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२
श्री त्रिविक्रमविरचितः

ल्याय कोटिद्वयसारमत्र
नग्नं धनुः पूर्वनिदर्शनं ते ॥ १०९ ॥

लक्ष्मीपतिस्त्वं चतुरो भुजांस्ते
सञ्छादयन्मानुषतां गतोऽसि ।
एवं स्तुतो वन्दिजनैर्विचिन्त्य
तत्सत्यमन्तःसयते हि मूढः ॥ ११० ।।

मदेन चाक्रन्दितलोचनानि
पदे पदे च स्खलिताक्षराणि ।
पश्यन्त्यधन्या धनिनां मुखानि
धन्यास्तु कामेन मृगेक्षणानाम् ॥ १११ ॥

वीचीषु ले.लासु च बुद्बुदेषु
देहेष्वनित्येषु च भौक्तिकेषु ।
ज्चालासु लक्ष्मीषु तटिलतासु
कः प्रत्ययः प्राज्ञतमस्य पुंसः || ११२ ।।

आहन्त ! यावत्स यदि प्रमाद्ये
दाखण्डलो वा पुरुषोत्तमो वा ।
कियानयं मानुषलोकपालः
पदात्क्षणेन च्यवते स्वकीयात् ॥ ११३ ॥

आत्मानमापत्पतितं मनीषी
समुद्धरेज्ज्ञानवतात्मनैव ।
पप्रलीनं सहसा द्विप्रेन्द्र
द्विपेन्द्र एवोद्धरते न चान्यः ॥ ११४ ॥