पृष्ठम्:कादम्बरीकथासारः.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कादम्बरीकथासारः

इदानीं तव ताम्बूलकरङ्कवहनक्षमा ।
इति सङ्कल्पसञ्जातस्नेहात्संप्रेषिता मया ॥ ९१ ॥

कृपावती कृतज्ञः च कार्यज्ञापि नयान्विता ।
गुणेन सेवया चेये बसमाराधयिष्यति ॥ ९२ ॥

इति वादिनि कैलासे कुमारस्तां विलोक्य च ।
तथेत्युक्ता च सनीडं प्रेषयामास ते पुनः ॥ ९३ ॥

ततः सर्वेषु कार्येषु चन्द्रापीडस्य कन्यका ।
अहोभिरेव सा कैश्चिदासीदन्तरङ्गताम् ॥९४॥

यौवराज्याभिषेकार्थं शुकनासस्तमेकदा ।
विनीततरमेवेच्छन् तदावोचितमभ्यधात् ॥ ९५ ॥

त्वमेकतानः शृणु वत्स ! बाधयं
स्वन्तं परं पथ्यमिदं मदीयम् ।
उन्मीलिता येन भवेन्मतिस्ते
शणोपलेनेव मणिप्रवेकः ॥ ९६ ॥

मनीषिणामप्युपदेशवाक्यैः
शन्नै नै शान्ति समुपैति नीचः ।
निर्वापितोप्यम्बुभिरम्बुराशेः
संवर्धते प्रत्युत वाडवाग्निः ॥ ९७ ॥

भवादृशानामुपदशवाचः
स्वान्तं परित्यक्तमलं श्रुतेन ।


९. मणिप्रवेकः = मणिश्रेष्ठः ।