पृष्ठम्:कादम्बरीकथासारः.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५
कादम्बरीकथासारः

अनेकनिधिसपूर्णं पुरीं पुण्यजनाश्रिताम् ।
धनदालसां रम्यां अप्रामलकमिव ॥ ५० ॥

रम्भासुललितां कामं चित्रलेखामनोरमा ।
आश्रितां सुमनोवृन्दैर्दीप्तां देवपुरीमिव ॥ ५१ ॥

नाम्ना न केवलं स्यातां वीरेर्जयिनीं पुरीम् ।
सैन्यैः परिवृतैः प्राफ्कुमारः कुलवर्धनः ॥ ५२ ॥

अपावृतकपाटवात्समं सर्वत्र सा पुरी ।
उन्मीलितेक्षणेवासीचन्द्रापीडदिदृक्षया ॥ ५३ ॥

चन्द्रापीडं ततो द्रष्टुं सैौधमारुरुहुः लिपयः ।
सुराङ्गना मरुत्वन्तं सुमेरुशिखरं यथा ॥ ५४ ॥

कयाश्चिन्मणिसोपाने बिम्बितं मुखमाबभौ ।
कालिन्द्य 'इव लोले प्रतिमचन्द्रमण्डलम् ॥ ५५ ॥

मणिवातायनान्तस् कस्याश्चिन्मुखपङ्कजम् ।
राहुवकान्तरगती रेजे विषं विथोरिव ॥ ५६ ॥

अकचनमिवानलमवतीर्ण महीतले ।
सकैौतुकमवैक्षन्त चन्द्रपीठं पुरातनाः ॥ ५७ ॥

सुगन्धिनि मुखे तस्य हृदयाहादकारिणि।
दृशो निपेतुर्नारीणां अमर्य इव पकजे ॥ ५८ ॥

५९. पुण्यजनाः सत्पुरुषाः यक्षध । धनदैः = धनिभिरलत, धनदेन = कुबेरेण भलत च ।।
५२• रम्भा का कदी, न्यसुरवेदया, । विश्वदेवा=नवल्ल्यांविः, तदाक्ष्य चिप्सरस्वी । सुमनसःविद्वांसोः च ।