पृष्ठम्:कादम्बरीकथासारः.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३
कादम्बरीकथासारः

  
आयतीवमत्यर्थं मरालमृदुकेसरम् ।
अञ्जनाभ पृथुतरं दधान खुरमण्डलम् । ३६ ॥

1सम्पुटैर्दशभिर्युक्तं वृषभेणादेन च ।।
रोचमानेन सहितं श्लाघ्यमेखलिकान्वितम् ॥ ३७ ॥

ते शवावर्तशुक्त्याचैः सुमनोमणिसंयुतैः।
पयोनिधिभवं जन्म गृहृन्तमिव लक्षणैः ॥ ३८ ॥

खलीनक्लयाबद्बाहूनाकृष्य सादिनः ।
आपिबन्तमिवाकाशमायान्तमतिरंहसा ॥ ३९ ॥


1. सम्पुटं दशभिर्युक्तमिते मातुश्च ।


३७, पृषभः कर्ममूलस्थः आवर्तविशेषः । यथापूर्वोक्तं अधशाने ---
  “ आधत वृषभस्य तैयौ पृषभस्य दुर्गमूलस्थौ ।
  ताभ्यां स्वामी विजयी लभतेऽलङ्करनिकरश्च ॥

तत्रैव --
(आतश्याये २८)
 

  "बाहोर्यस्यावत भुकिओ सदी इयः प्रकः ।
  प्रप्नोति तस्य भी रकान्याभरणनिरांश ॥

(आवर्ताध्याये १२)

रोचमानोप्याधर्तविशेषः। यथा तत्रैवाने –-

  आवर्त: कण्ठस्थः शुक्तिर्वा इत्युकः।
  राज्ञस्तेनाश्वेन कोशो मित्राणि वर्धन्ते पुत्राः ॥

मेखली लक्षणं तनैष --
((आताच्याये १२))
 

  आवर्ता रथोपरि यस्यत्येष मेखली नाम ।
  तेनैश्वर्यं भवति भवति ५श्राध मैत्र ।

३८, शंखधर्तशुक्याद्यः क्षेममणिश्च शुभश्वस्य लक्षणानि । तत्र देवमनिपंच तत्रैव अर्थशास्त्रे --

  "आवर्तस्तु निगले देशमणिः समदधातौ ।
  राष्ट्रपुतोऽसुम्पसस्यानि विविधानि विजयं य ॥“

(ऑक्तध्याये)