पृष्ठम्:कादम्बरीकथासारः.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२
भी त्रिविक्रमविरक्तिः

  
देवक्येन्द्रायुधो नाम वाजीसागरसंभवः ।
पारशीकधिपतिना प्रणयास्मभृतीकृतः ॥ २९ ॥

जवनं पूर्णसत्वं तमाजानेये महोत्सवम् ।
लक्षणज्ञाः समालोक्य संस्तुवन्ति सलक्षणम् ॥ ३०

एवं लक्षणसंपनं हयरत्नमयोनिजम् ।
देवेन प्रहितः सोऽथं कुमार! द्वारि तिष्ठति ॥ ३१

एवंविधो न भूतो वा न भावी च तुरनमः ।
औपवाऽपदे सोऽयं कुमरेणानुगृह्यताम् ॥ ३२ ॥

राजपुत्र महाराजप्रेषितास्वन्निनंसया ।
बहिः कुमार ! तिष्ठन्ति विद्यविक्रमशालिनः ॥ ३३

बलहके वदत्येवं गुर्वाज्ञां शिरसा दधत् ।
आदिदेश प्रवेशाय द्वाःसानिन्द्रायुधस्य सः ॥ ३४

ततस्तद्वचनादन्तः प्रविष्टमतिरंहसम्
अमांसलास्यमुत्तक्कमोथमुच्छलोचनम् ॥ ३५ ॥

२९. प्रामृतीकृतः उपायनीकृतः ।
३०. आजानेयः उत्तमकुलीनोऽश्वः ।
१५. अमोघलास्यः त्रिमस्थः । एतच शुभाश्वस्य लक्षणम् ।
तथा गलग्नोsभशास्त्रे --
 " आयतें तुरगाणां च निर्मासं प्रियदर्शनम् ।
 सुगंधं पूजितं अत्रे ............ ॥" इति ।

(आक्षणप्रकरणाध्याये ओो १२)

उत्तुः प्रोधो यस्य । प्रध नाम यथा पूयश्वशस्त्रे -
 "सृक्वियं विजानीयदूर्धगतं बुधः।
 उतष्ठ प्रपाणाख्यं तदूर्ष जेथ वध्यते ॥“ इति ।

(प्रदेशेभ्याये शो )