पृष्ठम्:कादम्बरीकथासारः.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
श्री त्रिविक्रमविरचितः

  
मुष्टिना लक्षमाच्छाद्य बाणाननिहितेक्षणः।
आकर्णपूरमाकृष्य स जौ कटकमुखम् ॥ १० ॥

गृहीत्वा मस्तके कृत्वा भुजां कल्बुघशालिनीम् ।
आकृष्याकपमभिननिमितं निश्चलेक्षणः ॥ ११ ॥

कुण्डलीकृतकोदण्डः शरेणैकेन चञ्चलाः ।
युगपत्सप्तघटिका विभेद नृपनन्दनः ॥ १२ ॥

1दृष्टासु दूरचित्रेपुल्यवेधेऽपि शिक्षितः ।
पृथिव्यां प्रथिनां कीॐि स जिगाय किरीटिनः ॥ १३ ॥

अचिरेणैव कालेन स्वशक्या शिक्षयापि च।
अद्वितीयो भवकर्म त्रिविधेष्वायुधेषु सः ॥ १४॥

तुरङ्गमं समारुह्य बाशलीमवगाह्य च ।
धाराः सञ्चारयामास कुमारः पञ्चधा स्मृताः ॥ १४ ॥

बाशालिमिव भूचक्रे सारणीमिव सागरम् ।
अमंस्तमहमास्य स कुब्धमिव पर्वतान् ॥ १६ ॥

शिक्षयापि च शाखेषु शस्त्रेष्वपि स योग्यया ।
अहंक्रियां तिरश्ची विदुषां विद्विषामपि ॥ १७ ॥

1. ढासु दूरचित्रेषु इते भातृक

१५." अश्वानां तु गतिर्धारा विभ मा सा च पञ्चधा ।

आस्कन्दितं धौरितकं रैचितं वल्गितं कृतम् ॥

"इति वैजयन्याम् ।

गतिः पुल चतुष्कच तद्रमजघपरा ।

पूर्ववगा तथा चन्था पंचधाराः प्रकीर्तिताः ।।

"इर्दशा ।