पृष्ठम्:कादम्बरीकथासारः.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री त्रिविक्रमविरचितः

क्षीणमद्यान्मध्यमच वृद्ध महाश्रयात् । ।
इति तस्यास्तनमुखं मन्ये कथमुपगतम् ॥ ५२ ॥

सम्पूर्णनाभिकुहरं प्रणश्यतूिबलीपदम् ।
व्यक्तरोमलचासीदुदरं हरिणीदृशः ॥ ५३ ॥

प्राप्ते विजनने पुत्रं सुमनःप्रीतिकारणम् ।
जैवातृकं त्रियामेव जैवातृकमस्त सा ॥ ५४ ॥

शुद्धं व्योम पयः स्वच्छं दीप्तऽग्निः पवनो मृदुः ।
अपांसुलभूभृतानि शंसन्ति स्म शुभं तदा ॥ ५५ ॥

सिसत्तरच्छदे रम्ये शयनीये स बालकः ।
कलशाब्ध कलामात्रः कलनिधिरिवाबभौ ॥ ५६ ॥

विनयेनेव सद्विद्य सन्दर्भेणेव शारदा ।
विक्रमेणेव वीरश्रीर्विराज सुतेन सा ॥ ५७ ॥

ततः प्रववृते तत्र पुत्रजन्ममहोत्सवः ।
दिव्यदुन्दभिनिध्यानमुखरीकृतदिङ्मुखः ॥ ५८ ॥

जनाय शंसते सूनोर्जन्म शुद्धान्तवने ।
पूर्णपात्रं नृपः सर्वे ददौ पूर्णमनोरथः ॥ ५९ ॥

राजा पुत्रमुखाम्भोजसन्दर्शनकुतूहलात् ।।
सुवर्णपीठादुर्थौ मेरोरिव दिवाकरः ॥ ६० ॥


1. क्षीणमस्मद्रान्मध्य मदात्तं महाश्रयादिति मतृका ।


५४, बिजननं जननकालः । सुमनसो देवतः विसब | जैवातृकं

चन्द्रमसं दीर्घायुषा ।। ५१. एलशाध बीसागरे।