पृष्ठम्:कादम्बरीकथासारः.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥कादम्बरीकथासारः

यत्सौधभाजामालेक्य लावण्यं हरिणीदृशाम् ।
विक्षिता इव व्येति ज्ञातुं शक् न विद्युतः ॥ ५९ ॥

स्फाटिकं चत्वरे मुधास्तारकाः प्रतिबिम्बिताः।
मुक्ताफलधिया यन्न गृदृन्ति सकुतूहलम् ॥ ६० ॥

यत्र पहारपनि बिम्बितानि मुस्वन्यपि ।
विभक्तुं नेशते स्त्रीणां मधुपा मणिमण्टपे ।। ६१ ।।

चन्द्रमा यत्र माणिक्यस्तम्भेषु प्रतिबिम्बितः ।
स्त्रभिर्बद्ध इवाति मुखकान्तिप्रमेषणात् ॥ ६२ ॥

यत्र हर्यजुषां स्त्रीणां मुखपत्रैः पराजितः ।
नूनं लक्ष्मच्छलेनेन्दुर्धत्ते दास्याक्षरं हृदि ॥ ६३ ॥

माजिक्यकलशैर्देहैः प्रसादशिखरस्थितैः ।
युगपत् द्वादशादित्या यत्र नित्यमिवोदिताः ॥ ६४ ॥

यत्र गोपुरकूटस्थपद्मरागांशुपाटलम् ।
आसाद्यापि नभोमध्यं बिम्बं बालजयते रवेः ॥ ६५ ॥

यद्पुराप्रप्रसमहानीलप्रभाहताः ।
शारदाश्च तटिनेन्तः प्रयन्त प्रावृषेण्थतम् ॥ ६६ ॥

ससर्वमङ्गलः कामं भृतिमत्यधिकोज्ज्वला।
या भोगिभूषिता भाति शम्भोतिरिवरा ॥ ६७ ॥

परैरयेध्या भवति विशाल विभवैर्नवैः ।
या भोगिभिभगवती मनेकैर्मधुरा गृहैः ॥ ६८ ॥

'सभभ्रगुणसम्पूर्णा तारापीडो महीपतिः।
अध्युवास पुरीमेनां मघवेवामरावतीम् ॥ ६९ ॥


1. सुमग्रहणसम्पूर्णा इति मातृका ।