पृष्ठम्:कादम्बरीकथासारः.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
श्री त्रिविक्रमविरचितः

धृतकृष्णाजिना यत्र हेमधूमैर्महीरुहाः ।।
तापसा इव लक्ष्यन्ते जटावल्कलधारिणः ॥ २९ ॥

आगुल्फलम्बिनीः पचनीवारकणिशप्रभः ।
तपेवहूरिख ज्वालाः (ता, विभ्राणमधमुखाः ॥ ३० ॥

बिसतन्तुसितच्छायां पट्टणंपरिकल्पिताम् ।
उपवीतपदन्यस्तां दधानमक्स वथकाम् ॥ ३१ ॥

तपेधनैः परिवृतं जावालिं मुनिपुङ्गवम् ।
प्रजापतिमिवापश्यं वृ चित्रशिखं ण्डभिः ॥ ३२ ॥

हारीतो मां च विन्यस्य तलाश कतरे रधः ।
अन्वािद्य पितुः पादावध्यवात्सीत्कुशासनम् ॥ ३३ ॥

दृष्ट् मां मुनयः सर्वे कुतोऽय स्वकृतस्त्वया ।
इत्यपृच्छस्तमासीनमगदीत्स च तान् पुनः ॥ ३४ ॥

इतः स्रातुं गतेनायं पतितः शालमीतरोः ।
सन्दिधजीवितः अन्तः परमासादितो मया ।। ३५ ।।

यावदुद्भिन्नपक्षोऽयं वियदुपतितुं क्षमः।
तावत्संवर्धिsस्माभिः प्राणान् धारयितुं प्रभुः ॥ ३६ ॥

ततः स्त्रच्छन्दतोऽन्यत्र गमिप्यत्ययमन्यथा ।
अस्मिन् परिचयाद्वस्तु वाञ्च्छा स्यादत्र वस्यति ॥ ३७ ॥


1. तवसंबधृितो भेः इति मतु । ३२. चित्रशिख एडन मद्र्षयः सप्त यथा – मरीचिरफार अम्रिः पुलस्त्यः पुलहः क्रतुः वसिष्ठति सर्तते याशिप्रशखण्डिनः " (भाषस्त्ये )