पृष्ठम्:कादम्बरीकथासारः.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री त्रिविक्रमविरक्तिः

अद्यापि तत्पञ्चसरः शुद्धापमतिदूरतः ।
भूयन्ते राजहंसानामस्फुटनि तानि यत् ॥ १० ॥

पिपसात्यन्तसनानि दुर्बलन्यङ्गकानि मे ।
पदादेकं पदमपि नलं गन्तुमितः परम् ॥ ११ ॥

परं सीदति चित्तं च प्रभुरस्मि न चात्मनः।
चक्षुरत्यन्धतामेति हन्त ! किं करवाण्यहम् ? ॥ १२ ॥

अनिच्छतः किं मृन्थं मे विधिरद्योपपादयेत् ?
मयि सञ्चिन्तयोरेवं पिपासावशवर्तिनि ॥ १३ ॥

जाबालिनभधेयस्य मुनेरासन्नवर्तिनः ।
पुतो हारीतको नाम सिवपुस्तसरोऽभ्यगात् ॥ १४ ॥

स निशम्य दयालुर्मामनाथमतिदुःखितम् ।
आसन्नवर्तिनं प्रेचे कंचिन्मुनिकुमारकम् ॥ १५॥

अये ! शुकशिशुः कश्चिदयमापदमागतः ।
दीनमेनं समालोक्य दूयते हृदयं मम ॥ १६ ॥

अनाविर्भूतपक्षोऽये पतित . किं वनस्पतेः ।।
आहोस्विद्वैनतेयास्यदद्य किं धरणीं गतः ? ।। १७ ।।

सान्नकर्षे सदाक्लेशात् 'दीर्घदीर्घ वशित्यसौ ।
विवृणोति मुहुश्चञ्चुपुट्टमामीलितेक्षणः ॥ १८ ॥

श्रीवामपि न शक्नोति सन्धारयितु मामनः ।
अयमेवं ’स्थितः स्याच्चेन्म्रियते नात्र संशयः ॥ १९ ॥


1. दीर्घ मातृका । 2. मगताम् इति मातृका । 3. स्थितं स्यात् इति मातृका ।