पृष्ठम्:कादम्बरीकथासारः.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरीसारः

अनेकताल्लुक़ातुं स विष्वकण्टकैर्युतम् ।
तमलेशेन सोपानैरिवाक्षद्वनस्पतिम् ॥ ५७ ॥ ।

ततः शाखापु शाखासु क्रमेण परितश्चरन् ।
कांश्चिदुडुयनाशक्तान् कांश्चित्तकुसुमपमान् ॥ ५८ ॥

कांश्चिदाविवत्पक्षान् कांश्चिदर्कफलोपमान् ।
व्यधादपगतप्राणान् अखिलान् कीरशबकान् ॥ ५९ ॥

तस्य ऋतरं कर्म पश्यन् पापात्मनः पिता ।
उच्छुष्कतालूरुतवेपथुभुन्तलेचनः ॥ ६० ॥

प्राणसंशयकालेऽपि स्नेहान्मद्रक्षणाकुलः ।
अतिष्ठक्क्रोडभागेन मामवष्टभ्य कातरः ॥ ६१ ॥

आगत्य कोटरद्वारं स वामं भगिनीषणम् ।
करं प्रसारयामास कालदण्डमिवापरम् ॥ ६२ ॥

दतचञ्चुपुटाघातमुत्कूजन्त मुहुर्मुहुः ।
कटराद्वहिराकृष्य प्राणैरेनं व्ययूयुजत् ॥ ६३ ॥

भयसमुचितानत्वात् सावशेषतयायुषः ।
तत्पक्षसम्पुटगतं मामपश्यन्नडुब्धकः ।। ६४ ।। ।

मृतं शिथिलमूर्धानं भिल्स्त्समदोमुखम् ।
स्वमाजिं पुण्यमिव व्यक्षिपप्पृथिवीतले ।। ६५ ॥

तातपक्षपुटे लीनः तातेनाहं सहापतम् ।
पलवः पाण्डुपत्रेण पवनस्येव वेगतः ॥ । ६६ ।।

ततो मां जीर्णपर्णस्य पुत्रे पतितमैक्षिणि ।
अन्नानि मम येनैव नाशीर्यन्त मृदून्यपि ॥ ६७ ॥