पृष्ठम्:कादम्बरीकथासारः.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्री त्रिविक्रमविरचितः॥

मुखमारुतसौरभ्यपतितां मधुपावलिम् ।
पाणिना ककुणवता वारयन्तीं प्रतिक्षणम् ॥ २० ॥
पयोधरभराक्रान्त्या सन्नमन्हीं पदेपदे ।
सिञ्जानमणिमञ्जीरामिन्दीवरदलप्रभाम् ॥ २१ ॥
वहन्तीं पाण्डरं गण्डं मुक्तानटहरोचिषा ।
पूर्ण चन्द्रसमायुक्मन्यामिव विभावरीम् ॥ २२ ॥
कुमेनानुलिप्त।ङ्ग मुकदमविभूषितम् ।
उन्मिषतारकायुक्तां सःध्यामभनवमिव ॥ २३ ॥
देहप्रभावितानेन गरुडोपलरोचिषा ।
तं प्रदेशमशेण कुर्वाणामिव तन्मयम् ॥ २४ ॥
आलोलकुन्तलभरामरुणधरपलत्राम् ।
निग्धा पतविशालाक्षीं तामपश्यन्नरेधरैः ॥ २५ ॥
शातोदरीं सन्ननांसां शतपत्रायतेक्षणम् ।
तामवेक्ष्यानवद्यङ्ग विस्मितोऽभू' रं नृपः ॥ २६ ॥
अथ सा हंसगमनावतसस्पृष्टभूतलम् ।
उतंसिन लिपुटा प्राणांसपृथिवीपतिम् ॥ २७ ॥
तस्यां कृ प्रणाः यां पुरुषः कोऽपि तं शुकम् ।
पञ्जरेण सहृदय भूपाय न्यवेदयत् ॥ २८ ॥
वैशश्यननामानममुं जानीहि भूते !
नाटकेषु च काव्येषु गद्यपद्यनयेषु च ॥ २९ ॥
इतिहासपुराणेषु शस्त्रेषं सकलेषु च ।
कलासु च चतुःषष्ट्यां निष्णातं विहगोतमम् ।। ३० ।।