पृष्ठम्:कादम्बरीकथासारः.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ कादम्बरीकथासारः॥

हेमसिंहासनवतीं सुमनोभिरुषश्रितम ।
आस्थानीमभजेद्देवः सुधर्मामिव वासवः ॥ ९ ॥

तत्र सिंहासनगतं नर्मलपविनोदिनम् ।
नृपं दौवारिकी काचित् प्रणिपत्य व्यजिज्ञपत् ॥ १० ॥

देव ! द्वारि स्थिता कापि 'चण्डालकुलसम्भवा।
कन्या शुकं समादाय पञ्जरस्थं मनोरमम् ॥ ११ ॥

देवः श्रीनमुखं कर्तुमुसुक्रते मनः ।
आर्यः शुक्कोऽथयमिति देवं विज्ञापयत्यसौ ॥ १२ ॥

देवः प्रमाणमत्रेति प्रणम्य विरराम सा ।
संक्षयस्वमंस्तास्याः प्रवेशं पृथिवीपतिः ॥ १३ ॥

निर्ग:य सहसा द्वारि स्थितां मातङ्गकन्यकम् ।
प्रावेशयच्प्रतीहारी मुतैवज्ञमहीपतेः ॥ १४ ॥

प्रविश्य सा महीपालं भूभृतां मध्यवर्तिनम्।
ग्रहणमित्र मध्यस्थ प्रभाकरमिवैक्षत ॥ । १५ ॥

नमन्नृशतिकोटीरपस्युप्तमणिरोचिषा ।
रञ्जिते स्फाटिके पीठे न्यस्तवामपदावुजम् ॥ १६ ॥

पाश्त्रंथा(वनितPाणिभिश्चलचामरैः ।
सकङ्कणखणकरे. वीज्यमानं शनैः शनैः ॥ १७ ॥

आदाय वेणुलतिकां पाणिना परोचिषा ।
नृपप्रबोधनार्थं सा जघान मणिकुट्टिमम् ॥ १८ ॥

तेन शब्देन ते सर्वे परावृत्य महीभृतः ।
मतकन्यकां साक्षाद्दशुर्देवतामिव ॥ १९ ॥


1. माताल इत्यपि धनुबिडान्तर्गतं दृश्यते मातृश्रयाम् ।