पृष्ठम्:कादम्बरीकथासारः.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्री त्रिविक्रमविरचितः

॥ श्री त्रिविक्रमविरचितः॥

स्वयं स्थाणुः कश्चिद्धनुरचलमदाय कठिनं गुणं कृत्वा हीनं विषयनयनोऽप्यच्युतशरः। अहो चित्रं ल्क्षत्रितयमभिनचञ्चलरं पुरां भेरा सोऽयं भवजलधिभमानवतु वः ॥ ५ ॥ यल्लोचनं प्रसवकेतुविनाशहेतुः यच्छेखर: मुरपितृन् सुधया धिनेति । यस्यर्धमङ्गमनवद्यमझ्रयं तद्भयमस्तु हृदयामुरुहे स्थितं वः ॥ ६ ॥ जगदुरपतिसंहाभहेतवे वृषकेतवे। नमः फणभृतांपत्या हारिणे भवहरिणे ॥ ७ ॥ यमं वामेन भागेन .वामेतरेण च । अर्थेषितमद्वन्द्वद्वन्द्वमात्रं समाश्रये ॥ ८ ॥ अनौमुद्यदृढलेपभकचग्रहचुघनम् । अत्रिप्रलभसम्भोगमाददाम्पत्यमश्रये ॥ ९ ॥ मञ्जुशिञ्जान णिद्वयमञ्जीररुचिरञ्जनम् । शरणं चरणं देव्या भवन्छेदकरं भजे ॥ १० ॥

रुपात्मकैर्युता तेजोमयो इत्यर्थः तेजसि गन्धरसयो रभावात् । या द्वाभ्यां शब्दस्पर्शरम स्त्रयां गुणाभ्यां मिलता ययुरूपा मूर्तिरित्यर्थः । त्रिभिर्विरहिता मथौ रूपरसगन्धनामभ- बात् । होमा चतुर्भिश्च या स्वरसगन्धैः हीना गगनमयी मूर्तिरित्यर्थः गगमस्य शस्द मॉत्रगुण-वत् । त्रिविक्रमस्य दशा इव दशा यस्यास्तां घृद्धिं लभते चन्द्रमसो मूर्ति. रित्यर्थः । या कर्मणां साक्षिणी र्यस्य इत्यर्थः । या विधिवत् होत्रो यजमनपा इत्यर्थः। ५. स्थाणुः शाखाविहीनो यक्षः शिवध । अचलं मेरुम् । अईने अहीनां सर्पणं तं रशनं वासुकिम् । पके हीनमिति । विषमनयने न समझी; त्रिलोचनश्र । अच्युतशरः अयुतो विष्णुः शरो यस्य पक्षे अवलितशरः । लक्षत्रितयं पुरभितयमित्येतत् ।