पृष्ठम्:कादम्बरीकथासारः.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३८
श्री त्रिविक्रमविरचितः


चिरं वितर्काकुलितेन कामं
तेनानुयुक्तो नृपनन्दनेन ।
स राजलोकः प्रणिपातपूर्व
व्याज्ञापयत्तच्चरितं प्रगल्भः ॥ १९ ॥

देव! प्रयाते त्वयि राजधानी
ममात्यपुत्रं शिबिरे नियुज्य ।
अच्छोदमासाद्य 1सहर्षमेषः
तत्रैव चिन्तास्तिमितो न्यषीदत् ॥ ५० ॥

लतानिकुजेष्वपि पुष्पितेषु
स्येषु चाच्छोदसरस्तटेषु ।
स पुष्पवाटीषु च शीतलाउ
पर्यभ्रमत्स्वैरमिवोन्मदिष्णुः ॥ ५१ ॥

किं पूर्वजन्मान्तरभवदोषात्
किं वा निजान्तःकरणप्रमोषात् ।
2किमित्यहं नाथ! न वैश्यशी
मतिभ्रमे तस्य विधिर्यतानीत् ॥ ५२ ॥

स उन्मनाः कामचरः प्रकाम
दृढप्रतिज्ञो विविधैरुपयैः ।
निषादिनां वन्य इव द्विपेन्द्रः
प्रजेश्वरास्माक3मनाश्रवोऽभूत् ॥ ५२ ॥


1. संदर्घमाण तत्र चिन्तास्तमितेऽन्यजीददिति भातृ । 2. किमाचष्टआध नवेदृशमिति मातृआ । 3. मनाश्रयोऽभुत् इति मातृका !


५३. ईतमुपदिष्टं यः शृणोति स आश्रयः; "वचने स्थित आश्रयः" इत्यमरः। तथा हितमुषदिङ यः न शृणोति स अनाभ स्यिर्थः।