पृष्ठम्:कादम्बरीकथासारः.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३४
श्री त्रिविक्रमविरचितः


चितन्दमात्रायुरुदीर्णताण
कायस्य सन्देहतुलां प्रपना।
मां प्राहिणोतुभ्यमरालकेशी
सरस्वते विष्णुपदीव पूरम् ॥ २८ ॥

अपत्रपिष्णुर्मदनातुरोऽपि
प्रतिक्रियां कर्तुमसे न शक्तः ।
करीव बन्योऽकुशतीत्रघातै
रतप्यतान्तः कुसुमायुधास्तैः ॥ २९ ॥

अज्ञानतापोऽपि विलज़मानः
शीतोपचारानुचितान्कुर्वन् ।
अरक्षदाकारमपि स्वमित्रा
न जीवितं मन्मथसायकेभ्यः ॥ ३० ॥

अभूतपूर्वा हियमप्रगल्भः
प्रियानुरागप्रभवां न सेहे ।
अनर्गलान्प्राणहराननुना
1न्सुदुःसहान्पञ्चशरस्य काण्डान् ॥ ३१ ॥

ततः प्रियदर्शनसहर्ष
स्ते विश्रमाय क्षितिपो नियुज्य ।
प्रयाणहेतोः प्रणयार्दचित्तो
विकल्पचिन्तां विवशो विवेश ॥ ३२ ॥


1. प्रदुः खहानिनि मातृषु ।


२८. सरखते समुद्य विष्णुपदी गन। पूt प्रहृमव " सरस्खान् सुगर्णवः, ग बिभ्युपदी अडुतनय सुरनिम्नगा"इति अमरः