पृष्ठम्:कादम्बरीकथासारः.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३२
श्री त्रिविक्रमविरचितः


स पत्रलेखासहितः कदाचित्
प्रियावियोगेन समिद्धरागः ।
समासदत्तीरनिलीनहंसां
शिप्र मरुत्कम्पितदेवदारुम् ।। १७ ।।

स तत्र वेगेन समापतन्तीः
श्रेणीः शुभाक्तवतीर्हयानाम् ।
पयोनिधेरूर्मिमयीरिवापो
विलोकयामास विशुद्धशुक्तीः ॥ १८ ॥

निर्वर्थं दूरादवस्य वाहा
केयूरकः अन्तिजुषः कुमारम् ।
दूरानतेनाञ्जलिबन्धपूर्वं
मूर्मोऽनमत्सुप्रजसं सुमेधाः ॥ १९ ॥

विशन्विशालामलकानखाद्य
पृष्टः कुमारेण समुत्सुकेन ।
स सर्पिषा वह्निमिवास्य रागं
सन्धुक्षयन्वाचमुवाच वाम्मी ।। २० ॥

प्रतिक्षणं सा पितृनन्दितापि
मनोभुवो मङ्गलवैजयन्ती ।
अहर्निशं त्वद्विरहादनाथा-
ममन्यतात्मानमरालकेशी ॥ २१ ।।

भवद्वियोगव्यसनातिभारा
क्षीणा शिरीषप्रसवोपमी ।