पृष्ठम्:कादम्बरीकथासारः.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२४
श्री त्रिविक्रमविरचितः


तस्मिन्प्रविष्टे नरलोकनाथे
पुरीं विशालां पुरुहूतकल्पे ।
विलासिनीनां विविधानि तत्र
विचेष्टितान्युन्मदनान्यभूवन् ॥ ६५ ॥

काचिकुमारागमनं निशम्य
1वार्ता विहायाप्तजनप्रणीताम् ।।
उन्मुक्तलीलामतिरिद्धरागा
हर्याश्रमम्नलिहमारुरोह ।। ६६ ॥

स्फुरत्मभासंहतिपाटलेन
माणिक्यकर्णाभरणेन काचित् ।।
संभाव्य शङ्कग्रहमेकमेव
प्रायाद्वाकं त्वरया मृगाक्षी ॥ ६७ ॥

नतोत्थिता काचन केशपाशा
नादाय वान्ताम्बुकणान्करेण ।
संच्छिन्नकाचीगुणमुक्तरत्ना
मासौधमादं पदवीं चकार ॥ ६८ ॥

यूते श्लथीकृत्य च चुम्बनानि
2दीव्यन्यपूर्वाणि रहः प्रियेण।
उत्थाय काचित्त्वरया तदानीं
ययौ वहन्येव गवाक्षमक्षान् ॥ ६९ ॥

इमं जनं मन्मथबाणलक्षे।
न वेत्सि नाथ! त्वयि बद्धभावम् ।


1. बा...विहाय इति मातृका । 2. दीप्यन्य इति मातृका ।