पृष्ठम्:कादम्बरीकथासारः.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०४
श्री त्रिविक्रमविरचितः


ततः संप्राप्य संक्रुद्धा मञ्जुवाक्कापि शारिका।
1शुकेनानुव्रताऽन्येन साम्यमिदमब्रवीत् ॥ ६२ ॥

त्वं भर्तृदारिके! धूर्ते न वारयसि चेदमुम् ।
यक्ष्याम्यसंशय प्राणानद्य सय त्वया शपे ॥ ६३ ॥

मदलेखे ! किमाहेति पृष्टा तापस 2कन्यया।
इति सा सर्वमाचख्यैौ शारिककोपकारणम् ॥ ६४ ॥

एषा स्वामिनि ! सख्या ते कालिन्दी नाम शारिका ।
शुकस्य परिहासस्य प्राहिता गृहिणीपदम् ॥ ६५ ॥

दृष्टा लपन्तमश्लीलं तं तदालिकया रहः।
न स्त्रातीयं न भुङ्क्ते च न किञ्चिद्वक्त खण्डिता ॥ ६६ ॥

तच्छुत्वा धरणीपालो लज्जापारिप्लवेक्षणम् ।
कादम्बर्या मुखं वीक्ष्य किंचिदसयताफुटम् ॥ ६७ ॥

कश्चिदत्रान्तरे प्राप्य कल्चुकी प्रश्रयोत्तरम् ।
प्रणिपय महतां व्यज्ञापयदिदं वचः ॥ ६८ ॥

देवी च मदिरा देवो नाथे ! त्वां द्रष्टुमुसुकौ ।
प्रभा च भगवान्भानुः सन्ध्यां प्राभातिकीमिव ॥ ६९ ॥

क्रीडाशैले कुमारोऽत्र विचित्रमणिमण्डपे ।
करोतु वासमियुक्त्वा सा तेन सह निर्ययौ ॥ ७० ॥

केयूरकेण सन्दिष्टमार्गः क्रीडाद्रिमष्टपम् ।।
मृगेन्द्र इव स प्राप कल्याणगिरिकन्दरम् ॥ ७१ ॥


1. शुकेनानुद्रुते ध्यान इति मातृ । 2. कन्यश्च इति मातृका ।


६५. परिहसस्य परहासाख्यस्य शुकस्य ।