पृष्ठम्:कादम्बरीकथासारः.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०२
श्री त्रिविक्रमविरचितः


तस्य शक्रप्रभवस्य चन्द्रापीडोऽयमात्मजः।
चरन्दिवजयायोर्वा दियादेशमिमं गतः ॥ ४२ ॥

विधिक्पूजयित्वाऽमुं श्रुत्वाय चरितं महत् ।
पश्चान्मदीयदुष्कर्म सर्वमस्मै न्यवेदयम् ॥ ४३ ॥

एष दर्शनमात्रेण त्यक्त 1सन्नां च मे मतिम् ।।
सूचीमयस्कान्त इव स्ववशं कुरुते गुणैः ॥ ४४ ॥

भवाया मम्मुखेनैव श्रुत्वा लोकोत्तरान्गुणान् ।
2देहबन्धुरिव स्नेहत्वामिह द्रष्टुमागतः ॥ ४५ ॥

यथा सखि! मयि प्रीतिरस्मिन् राज्ञि तथास्तु ते।
चन्द्रिकायां कुमुद्वत्या तुल्या चन्द्रेऽपि सा ननु ॥ ४६ ॥

भाग्यं भारतवर्षस्य विधातुः सृष्टिकौशलम् ।
लक्ष्म्याः स्थानाभिलाषं च त्वमालोकय सुन्दरि ! ॥ ४७ ॥

ततो निमेषरहितैर्विश3द्भिर्भावमान्तरम् ।
अपाकैरसितापाङ्गी हीललैस्तं व्यलोकयत् ॥ ४८ ॥

परस्परमतृसैती रसं सब्बुध्य लोचनैः ।
अतिष्ठतमभिमुखैौ लज्जाविपरिवर्तितैः ॥ ४९ ॥

4अन्योन्यरागसंदृब्धी परिवारेषु सत्स्वपि ।
नेत्रैरुपक्ष्मभिः स्वैरं सँलापं तौ वितेनतुः ॥ ५० ॥

निग्धया दीर्घया काम प्रसादामलय दृशा ।
इन्दीवरलजेबैनं वने कदम्बरी वरम् ॥ ५१ ॥


1. त्य कसति भतृज) 2. देवध इव मातृका । 3. पुमद्भिरिति
भातृ | 4. अयमर्षश्चोको मूलेऽनुपलब्धो मया। संप्रथितः ।