पृष्ठम्:कादम्बरीकथासारः.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९५
कादम्बरीकथासारः


मया महात्मन्नमृतात्मसूत
माख्यातमित्यप्सरसां कुलं यत् ।
तस्मात्प्रसिद्ध मदिरेति नाम्ना
पद्म पयोधेरिव कन्यकाऽभूत् ॥ ९९ ॥

तां कयकां रूपगुणैरनूनां
बिम्बाधरां यौवनबन्धुराज्ञीम् ।
शचीमिवेन्द्रो विधिनोपयेमे
महारथश्चित्ररथो महेच्छः । १०० ॥

कन्दर्पकर्णरथवैजयन्ती
मासाद्य तामम्बुरुहायताक्षीम् ।
दिक्स्पतेर्दिमजदीर्घहस्त
स्वाराज्यलाभेऽपि च निस्पृहोऽभूत् ॥ १०१ ॥

गन्धर्वकन्याजनमौलिरने
मुक्तेव रत्नाकरताम्रपण्यः ।
तयोरभूत्तादृशयोस्सु1 पित्रोः
कादम्बरीत्यमतिमा कुमारी ।। १०२ ॥

आवर्तनाभिं कुमुदस्मितभां
कोकतनीं कोकनदायताक्षीम् ।
अनुद्धता मानसराजहंसा
यां पद्मिनीं जङ्गमपद्मिनीति ॥ १०३ ॥

ममापि तस्याश्च महानुभाव ।
वियोगवार्ताश्रवणानभिज्ञम् ।


1. स्तुषिोपत्रोरिति मनूच ।