पृष्ठम्:कादम्बरीकथासारः.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९३
कादम्बरीकथासारः


अन्येद्युश्वासहितः पिता मे
कुनोऽपि वृत्तान्तम्भं निशम्य ।
आसाद्य मां दुःखांवमुक्तकण्ठ
माक्रन्दमुचैः सुचिरं वितेने ॥ ८८ ॥

अनेकशः स्नेहवशात्पितृभ्यां
सामोतरैः साञ्जलिभिर्वचोभिः ।
अभ्यर्थिता नात्यजमात्मनोऽहं
स्थितिं धरित्रीव युगान्तपतैः ॥ ८९ ॥

परस्परं तौ परिरभ्य दोर्या
विवेष्टमानौ विवशं पृथिव्याम् ।
बाष्पायमाणैौ पितरौ गताशौ
शोकाधिरूहैौ स्वगृहानयाताम् ॥ ९० ॥

तदा प्रभृत्यस्तसमस्तभावा
बध्वा जय दार्चकोभिनीश्व ।
जितेन्द्रियैः सञ्चरितुं न शक्यं
तपो महत्तप्तुमहं प्रवृचा ॥ ९१ ॥

त्रिसन्ध्यमस्मिन्सरसि प्रसन्ने
स्नात्वा च निर्घर्ष फलेन वृतिम् ।
तया समं प्राणसमानयाऽहं
गुहमिमां केवलमध्यवासम् ॥ ९२ ॥

इतीरयन्नी करुणामवस्थां
प्रत्यक्षवद्भक्नथा 1दिभब्य ।


1. विभाव्यः इति मातृका ।