पृष्ठम्:कादम्बरीकथासारः.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८३
कादम्बरीकथासारः


कपिञ्जले दयेवं दीनमदालिपूर्वकम् ।
प्रविश्य कबुकी कश्चिदिदं वचनमब्रवीत् ।। ७४ ॥

त्वमस्वस्थशरीरेति भृशमकर्य दुःखिता ।
देवसेनामिवेन्द्राणी देवी द्रष्टुमिहागता ॥ ७५ ॥

श्रुत्वा तद्वचनं ऋ ॐी तापमाप कपिञ्जलः ।
पर्जन्यरवभाकी फ्रुवं पन्नगो यथा ।। ७६ ।।

दनैः किमत्र बहुभिर्वचसां अपवैः
1भूयोऽपि ते चरणयोः प्रणमामि मूर्ती ।
प्राणाः त्वयि प्रियसखस्य ममेयुदीर्य
पश्चाद्विषण्णहृदयः शनकैरयासीत् ।। ७७ ।।

कालदिता मघवतः प्रथमा सुवृष्टि
दवेन भूमिमिव तीव्रतरेण दधाम् ।
कामेन तप्तहृदयां श्रवणामृत वा-
गाश्वासयत्परममुष्य दयाप्त माम् ॥ ७८ ॥

अम्बा ततः सभयमेत्य कृपावती मां
पृष्ट पुनः पुनरनामयमादरेण ।
वामालका बलरिपोरिव वैजयन्तः
मम्नलिहं निजगृहं पुनराससाद ॥ ७९ ॥

इति श्रीमत्सकलविद्याधरचक्रवर्तिचरणारविन्दशेखरस्य
श्रीराजराजसूनोः श्रीत्रिविक्रमस्य कृतौ कादम्बरी-
कथासारसंग्रहास्ये काव्ये अष्टमः सर्गः


1. धरातं चरण इति भातृका ।