पृष्ठम्:काठकोपनिषत्.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ प्रदर्शिताः । यथासंभवं माधवाचार्यप्रणीतजैमिनीयन्यायमालास्था अधिकरण श्लोकाश्च दर्शिताः । शाबरभाष्यादिगृहीतविषयवाक्यानामर्थाः सुलभपदैर्वि वृताः । १॥१॥१९ इत्यत्रत्यप्रकाशिकायां शाबरभाष्यानुसारमेव सर्वे पक्षाः संगृहीतास्तेषां सुखावबोधार्थ संपूर्ण तत्रत्यं शाबरभाष्यमेव नि तथैव व्याकरणनिर्देशविषयेऽप्यर्थादिप्रकाशनं कृतम् । किंच प्रकाशिकायां यत्र साङ्कयबैौद्धादिमतं खण्डितं तत्र तत्तन्मतानि संक्षेपेण बालबोधिन्यां प्रदर्शितानि तेन मतान्तरज्ञानं छात्रबुद्धौ पदं कुर्यात् । अत्र पुस्तकेकेनोपनिषद्वत् भिन्नमतस्थं व्याख्याद्वयमेकत्र मुद्रितमन्ते बालबोधिनी पत्रसंख्यानिर्देशपूर्वकं प्रतिमन्त्रं न्यवेशि । व्याख्याद्वयनिर्दिष्टवचसां च स्थलानि लब्धालब्ध विभागेन प्रदर्शितानि । तस्यैतस्य पुस्तकस्य प्रणयनेऽयमेवासीत्प्रधानो हेतुर्यदिदं छात्रगणान्सम्यग्व्युत्पादयत्विति । स चायं हेतुः कियतांशेन सफल तामयात्किवा तत्र न्यूनं तद्दृष्टिपथमयादिति छात्रा यथाकालं ज्ञापयन्तु । अधुनैकं प्रधानं कार्यमवशिष्यते यद्विना नायं लेख: समापायेतुं पार्थते । तत्कार्यमेतदस्य पुस्तकस्य संसिद्धौ बहवो गन्था मयालोचितास्तत्कर्तृणामनु ग्रहभरो मया वोढव्यस्तथा शार्मण्यादिभाषाविज्ञानां डॉ. श्रीपाद कृष्ण बेलवलकर एम् ए. इत्येतेषां, सरस्वतीभूषणेत्यन्वर्थोपाधिं धारयतां प्रमाण शास्त्रप्रमाणितमतीनां किंजनवडेकरोपाव्ह वामनशास्त्रिणां चानुग्रहभरस्योद्वह नम् । एतत्कार्य मया महता प्रमेोदेनानुष्ठीयते । तदेतत्पुस्तकमुपयुज्य विद्यार्थिनः कृतकार्या भवेयुर्विद्वांसश्च विमर्शशालिनो विमत्सराः कृपयोप लभ्यमानं मानुषशेमुषीसुलभं शास्त्राव्युत्पत्तिजन्यं वा प्रमादं दर्शयेयुस्तेन कृतकृत्यतामानयेिप्याम्यात्मानमिति मन्यमान पुण्यपत्तने-अश्विनशुक्प्रतिपत् १ विद्वशंवदः पाठकोपाव्हस्त्र्यम्बक १८४१ मिते शाके संवत्सरे तनूजनुः श्रीधरशमा ।