पृष्ठम्:काठकोपनिषत्.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८३ हस्तादयस्तु स्थितेऽतो नैवम् । ब्र. सू. २।४।६ ८५ हृद्यपेक्षया तु मनुष्याधिकारत्वात् । ब्र. सू. १।३।२५ ६७।९१ प्रकाशिकास्थाः पूर्वमीमांसानिर्देशाः । एकदेशेऽपि यो दृष्टः शब्दो जातिनिबंधनः । तदत्यागान्न तस्यास्ति निमित्तान्तरगामिता । क्ष्लोकवार्तिकम् १५ तस्य धेनुरिति गवाम् । जै. १०।३।१४।५६ ३ भूयसां स्यात् सधर्मत्वम् । जै. १२।२।७॥२२ १४।१८ मुख्यं वा पूर्वचोदनाल्लोकवत् । जै. १२।२।८।२३ १४।१८ यदि तु ब्रह्मणस्तदूनं तद्विकारः स्यात् । जै. १०।१९।७२ ३ लौकिके दोषसंयोगात् । जै. ९।३।३।९ १७ वैदिकी वैदिकत्वेन सामान्येनोपातिष्ठति । लौकिकी त्वसमानत्वान्नोपस्थास्यत्यपेक्षिता ॥ शास्त्रदीपिका १७ सभिध्यमानवतीं समिद्धवतीं चान्तरेण धाय्याः स्युः जै. ५।३॥३।४ १६ संदिग्धेषु वाक्यशेषात् । जै. १।४।१९।२९ १५ सः स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वात् । जै. १।३।१५ प्रकाशिकास्था व्याकरणनिर्देशाः अहः खः क्रतौ । का. वा . १६ गुप्तिज्किभ्घः सन् । पा. सू. ३।१।६ ६३ ग्रहिज्या० पा. सू. ६।१।१६ १ छंदस्युभयथा । पा. सू. ३।४।१७ २ जुगुप्साविरामप्रमादार्थानाम् । वा ६३ दृशेश्चेति वक्तव्यम् । वार्तिकम् ८ पाय्यसांनाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु । पा. सू. ३।१।१२९ १६ लुपसद० । पा. सू. ३।१।२४ २७ व्यवहिताश्च । पा. सू. १।४॥८२ ९ सुपां सुलुक्पा । पा. सू. ७।१।३९ ५६ स्वर्गदिम्यो यद्वक्तव्यः वार्तिक ९