पृष्ठम्:काठकोपनिषत्.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२।३।१ बालबोधिनी १६४ दृढबद्धान्यवान्तरमूलानि यस्य। जडीकृतेति पाठस्तु स्थिरीकृतानीति लाक्ष- णिकार्थेन कथमपि साधुः । सत्यनामेति । भूर्लोक, भुवर्लोक, स्वर्लोक, मह- र्लोक, जनोलोक, तपोलोक, सत्यलोक इति सप्त लोकाः । सत्यलोकस्यैव ब्रह्मलोकेति नाम । ब्रह्मादीनि भूतानि तान्येव पक्षिणस्तैः कृतं नीडमास्पदं यस्मिन्सः । सत्यादिसर्वलोकानां ब्रह्मादिभूतानां चाश्रयभूतः । प्राणिसुखे- त्यादि । प्राणिनां सुखदुःखाभ्यामुत्पन्नौ हर्षशोकौ तज्जं नृत्यादि । क्ष्वे- लितं-क्रीडाविशेषः । आस्फोटितं—भुजाबन्धः । हर्षितमामोदस्तज्जन्यं परह- स्ताद्याकर्षणमाकृष्टं, हाहेत्यादयो रुदितशब्दाः । लौकिकवृक्षे तु पक्ष्यादीनां शब्दाः । वेदान्तेति । ब्रह्मात्मेति दर्शनं—जीवब्रह्मैक्यदर्शनम् । असंगः- संन्यासस्तावेव शस्त्रं तेन कृत उच्छेदो यस्य । अस्य संसारस्यं छेदे जीव- ब्रझौक्यज्ञानं संन्यासश्चेत्येव साधनमित्यर्थः । अश्वत्थ इति । न श्वस्ति- ष्ठतीत्यश्वत्थः । चांचल्यं द्योतयितुमश्वत्थेति पदम् । अश्वत्थवदिति । सदा चलितत्वेऽयं दृष्टान्तः । अयं ह्यश्वत्थवृक्षस्य स्वभावो यत्स प्रकृतिस्थवाते- नापि कम्पते । अन्यजातीया वृक्षास्तु अधिकवातेन कम्पन्ते । अतएवा- श्वत्थः सदा कम्पमानोऽनुभूयते जनै: तद्वत्संसारवृक्षोऽपि सदा चलः । कामकर्माण्येव वातस्तेनेरितो नित्यप्रचलितः स्वभावो यस्येति । स्वर्ग- नरकेति । तिर्यग्गमनशीलत्वात्तिर्यञ्चः पशुपक्षिणः । प्रेतत्वं—अग्निसंस्कार रहितानां जन्तूनामवस्थाविशेषः । आदिशब्देन स्वेदजानां कृमिदंशादीनां ग्रह- णम् । परमार्थदर्शनेति । परमार्थदर्शनस्याद्वैतज्ञानस्याभाव एवावगमनं ज्ञानं येषामिति । परमार्थज्ञानेतु केवलं ब्रझौवावशिष्यत इति भावः । मृदादिमिवेति । यथा घटादिकार्ये मृदाघुपादानकारणं नातिवर्तते तद्वत् । श्रीशङ्कराचार्या रूपके महाकवीनप्यतिशेरते । एतत्समानं रूपकं भगवद्गी- तासु पञ्चदशाध्याये ’ ऊर्ध्वमूलमधःशाखम् ’ इत्यादिक्ष्लोकेषु दृश्यते । श्रीमदाचार्यैस्तत्र तत्र रूपकमुच्यत उदाहरणार्थमैतरेयोपनिषत्स्थं रूपकं प्रदइर्यते । तथाहि-ता एता अग्न्यादयो देवता लोकपालत्वेन संकल्प्य सृष्टा ईश्वरेणास्मिन्संसारार्णवे संसारसमुद्रे महत्यविद्याकामकर्मप्रभवदुःखोदके- तीव्ररोगजरामृत्युमहाग्राहेऽनादावनन्तेऽपारे निरालम्बे विषयेन्द्रियजनितसुख- लवलक्षणाविश्रामे पञ्चेन्द्रियार्थतृण्मारुतविक्षोभोत्थितानर्थशतमहोर्मौ महारौ- रवाद्यनेकनिरयगतहाहेत्यादिकूजिताक्रोशनोद्भतमहारवे सत्यार्जवदानया-