पृष्ठम्:काठकोपनिषत्.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।२।१४ बालबोधिनी १३४ प्रसक्तानुप्रसक्त्येति । प्रसत्तं प्रकृतोपनिषव्द्याख्यानं तदनुप्रसक्तिरतेदुपनि- षद्रतमंत्रार्थघटितश्रीभाष्यपूर्वापरोक्तिविरोधपरिहारादिकम् ॥ १४ ॥ १ । २ । १५ [ शांकरभाष्यम् ] वेदा इति । वेदैकदेशा उपनिषद इत्यर्थः । प्रति- पादयन्तीति । तं त्वौपनिषदं पुरुषं पृच्छमीति श्रुत्योपनिषदः साक्षात्सा- धनमात्मप्राप्तौ तपआदिकर्माणि चित्तशुद्विारा । [ पृ. ३६ ] गुरुकुल- वासलक्षणमिति । “ नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसन्निधौ ' इत्यादि- याज्ञवल्क्यस्मृत्याऽऽमरणं गुरुकुलवासो ब्रह्मविद्यांगभूत इन्द्रादिवद्वा निय- मितकालपर्यन्तम् । विचारासमर्थस्य मन्दाधिकारिणो ज्ञानसाधनं संक्षेपेणाह-- संग्रहेणेति । ॐशब्दवाच्यमोंशब्दप्रतीकं चेति । यच्छब्दोच्चारणेन यन्मनसि स्फुरति तत्तस्य वाच्यं प्रसिद्धं समाहितचित्तस्योंकारोच्चारणे विषयानुपरक्त्तं संवेदनं चेतसि स्फुरति तदोंकारमवलम्ब्य तद्वाच्यं ब्रह्मास्मीति ध्यायेत्तत्राप्यसमर्थ ॐ शब्द एव ब्रह्मदृष्टिं कुर्यादित्यर्थः ॥ १५ ॥ [ प्रकाशिका ] प्राप्यवैभवं—लप्स्यमानैश्वर्यम् । अनुपमामिति । दीर्घ- श्छान्दसः । निरुपममित्यर्थः । [ पृ. ३७ ] उपवृंहणानुसारादिति । श्रु- त्युक्तोपबृहकगीतावाक्यानुरोधात् । गीतावाक्यस्योपबृंहकत्वं च भारतरूपेति- हासगतत्वात् । इतिहासपुराणाभ्यां वेदं समुपबंहयेदित्युक्त्तेः । संगतार्थ- त्वादिति । एकार्थत्वादित्यर्थ । परागर्थः-प्रत्यगात्मभिन्नार्थः । भेदप्रस- क्तिमाति-द्वैतप्राप्तियुक्ते । स्मृतिप्रत्यभिज्ञापकस्येति । अभेदव्यापिन इत्या- दिस्मृत्या स एवार्थो बोध्यत इति प्रत्यभिज्ञया ज्ञापयितुः । अनुपपत्यभा- वादिति । कथमपि तस्याप्युपपत्तिः कर्तुं शक्यत इति भावः । उपरितन- भागाः—उपासनाकाण्डात्मका वेदभागाः । [ पृ. ३८ ] स्त्रीसंगरराहित्या- दीति । दर्शनं स्पर्शनं केलिरित्याद्यष्टविधमैथुनाभाव आदिपदेन ग्राह्यः । शब्द इति । संग्रह्यतेऽर्थोऽनेनेति व्युपत्यायमर्थो लभ्यते । एवंच शब्दद्वारा तत्पदं ब्रवीमीत्यर्थः । प्रणवं प्रशस्येति श्रीभाष्यं तट्टीका श्रुतप्रकाशिका च नानुपपन्नेति द्योतयति तद्वाक्यनिर्देशपूर्वकं-प्राप्येत्यादिना । स्मृत इति । भगवद्रीतावाक्यमेतत् ॥ १५ ॥ १ । २ । १६ [ शांकरभाष्यम् ][ पृ.३८]फलवचनं व्याचष्टे-एतद्ध्येवाक्षरमिति । एतदुपास्यमक्षरं परमपरं वेति ज्ञात्वोपास्य योऽधिकारी यत्परमपरं वेच्छति