पृष्ठम्:काठकोपनिषत्.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।१।१९ बालबोधिनी १२० करणम् ’ इति नाम्ना प्रसिद्धे निर्णातम् । तच्चैवं वित्रियते जैमिनीयन्याय- मालाविस्तरे । इदमाम्नायते ’ यावतोऽश्वान्प्रतिगृण्हीयात्तावतो वारुणांश्चतु- प्कपालान्निर्वपेत् ’ इति । तत्र : प्रतिग्रहशब्दो दानपर इत्यनन्तरमेव वक्ष्यते । तत्र विशेषाश्रवणाल्लौकिकवैदिकदानयोरुभयोरप्यसाविष्टिरित्येक: पक्ष: । ’न केसरिणो ददाति ’ इति स्मृत्या मित्रदायादादिभ्यः प्रीत्या क्रियमाणं लौकिकमक्ष्वदानं निषिद्धम् । तदनुष्ठाने प्रायश्चित्तरूपेयमिष्टिः । इति द्वितीय: पक्ष ’वारुणो वा एतां गृण्हाति योऽक्ष्वं प्रतिगृण्हाति ’ इत्यक्ष्वदाने जलोदरव्याधिरूपो दृष्टदोषो वरुणग्रहवाक्येनोच्यते नच लौ- किस्याश्चदानस्य तद्धेतुत्वं प्रमितम् । वैदिकस्य तु जन्मान्तरविषयं दोष- श्रवणम् । अतो वैदिकदाने सेष्टिः प्रायश्चित्तम् । अस्ति हि वैदिकमश्चदा- नम् ’ बडवा दक्षिणा ' इत्यादिश्रवणात् ॥ इति ॥ सूत्र इति । अस्य सूत्रस्यायमर्थः– अग्नितिरित्यादिना प्रतिपादितोऽहरादिकालविनियोगोऽ- नावृत्तये स्मर्यते । स्मार्तें चैते योगसांख्ये न श्रौते । स्मार्तस्य वैदान्ते- नेति । स्मृत्युक्तपदार्थो वेदान्तेन प्रत्यभिज्ञातः शंकराचार्यैरिति प्रकाशि- काकृदभिप्राय वस्तुतस्त्वस्मिन्सूत्रे शंकराचार्यास्तथा न प्रतिपायन्ति प्रत्युत विपरीतम् । तत्प्रतिपादनं स्मृतौ वेदान्तोक्तकालस्य प्रत्यभिज्ञान- मिति । स्पष्टं चैतदग्रिमभाष्यनिर्देशात् । तथाहि-अतो विपयभेदात्प्रमाण- विशेषाच्च नास्य स्मार्तस्य कालविनियोगस्य श्रौतेषु विज्ञानेष्ववतारः । ननु ’ अग्निर्ज्योतिरहः शुल्कः षण्मासा उत्तरायणम्’ ’धूमा रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ’ भ. गी. ८।२४।२५ इति च श्रौतावेतौ देवयानपितृयाणौ प्रत्यभिज्ञायेते स्मृतावपीति । उच्यते । ’ तं कालं वक्ष्या- मि ’ भ. गी. ८।२३ इति स्मृतौ कालप्रतिज्ञानाद्विरोधमाशंक्य परिहार उक्तः । इति । मुख्यं वेत्यादिना प्रतिपादितस्याधिकरणस्य प्रवृत्तिस्थलं दर्शयति-मुख्यं वेत्यादिना । अधिकरणार्थ: पूर्वमस्मिन्नेव प्रघट्टक उक्तः । नहीति । अल्पवैगुण्येऽल्पदोषे संभवति सति प्रयोगवचनं प्रयोगानुष्ठापकं शास्त्रं बहुवैगुण्यं दोषबाहुल्यं न सहत इत्यर्थः । जघन्यानां—दोषाणाम् । भूयसां स्यात्सधर्मत्वामिति एतत्सपूर्णसूत्रमित्थम् - ’विप्रतिविद्धध- र्माणां समवाये भूयसां स्यात्सधर्मत्वम्’ एतत्सूत्रात्मकं जैमिनीये द्वादशाध्या- ये द्वितीयपादे सप्तममधिकरणम् प्रधानानां धर्मविरोधे बहूनां धर्मानुष्ठाना- धिकरणमिति नाम्ना प्रसिद्धम् । तच्चेत्थं विव्रियते जैमिनीयन्यायमाला-

{ '