पृष्ठम्:काठकोपनिषत्.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।१।२ बालबोधिनी ९८ आर्धधातुकाधिकारे भूरूपादेशो विहितोऽत्र तु " छन्दस्युभयथा " पा.सू ६।४।५ इत्यनेन वैकल्पिकं सार्वधातुकत्वं तेनात्र भूरूपादेशेन बभूवेति रूपं न ॥ १ ॥

१ । १ । २

[शाङ्करभाष्यम्][पृ.३] अप्राप्तप्रजननशाक्तामिति । अप्राप्ता प्रजनने प्रजो- त्पादने शक्तिर्येन तम् । हितकामप्रयुक्त्तेति । काम्यत इति कामः स्वर्गादिः हितो हितकृत्स चासौ कामश्चेति विशेषणोभयपदः कर्मधारयः । तेन प्रयुक्ता जनिता । जनकस्य स्वर्गादिप्राप्तिः कथं स्यादिति हितेच्छाप्रयुक्ता बुद्धिर्नचिकेतसः समुत्पन्नेत्यर्थः । उपनीयमानासु दीयमानासु ऋत्विक्स- दस्येभ्यो दक्षिणारूपेण गोषु दीयमानासु तं श्रद्धाविवेशेत्यन्वयः ॥ २ ॥ [ प्रकाशिका] | [पृ. ३ ] यद्यपीति । इयमत्र शङ्का-दाक्षिणा नामानति- करं द्रव्यम् । आनतिर्नाम भृत्या वेतनदानेन परिक्रीय ऋत्विजां वशीकारः। एवं चानत्यर्थे द्रव्यं कियत्परिमाणमपि भवतु तदेकतचनान्तेनैव दक्षिणा- शब्देन वक्तव्यमानतिरूपोपाधेरेकत्वात् तत्रोपेोद्वलकमत एवेत्यादिना प्रद- र्श्यते-भूनामकैकाहक्रताविति । एकाहसाध्यः क्रतुरेकाहक्रतुः । " अथैष भूः' इति भूनामकमेकाहविशेषमुपक्रम्य " तस्य धेनुर्दक्षिणा' इति श्रूयते। अत्र संशयः । सेयं धेनुर्गोमात्रं प्रकृतं बाधत उत गवाश्वादिमाषपर्यन्तं सर्व दक्षिणारूपं बाधत इति । तत्र सर्वं गवाश्वादिमाषान्तं दक्षिणासमूहं बाधत इति सिद्धान्तः कृतः । तत्र सिद्धान्तप्रदर्शनवेलायां जैमिनीयन्यायमालायां जैमिनिसूत्रशाबरभाष्यानुसारिभिर्माधवाचार्यैरित्थमुच्यते । “इयं धेनुरखिलां दक्षिणां बाधते कुतो गवाश्वादीनां माषान्तानां सर्वेषामेव दक्षिणारूपत्वात् ‘दक्षि णा' इत्येकवचनमिह प्रयुज्यते । गौश्चेत्यादयः समुच्चयवाचिनक्ष्चशब्दा एकत्व एवोपपद्यन्ते, आनतिश्चैवं सत्यत्यन्तसुलभा । यदि दक्षिणा भिद्येरंस्तदैक- यैवानतिसिद्धेरितरासां वैयथ्यै दुर्वारम् । तस्मान्निखिलदक्षिणाबाधः । " इति । एतच्चाधिकरणं त्रिसूत्रात्मकं तत्र प्रथमसूत्रं तस्य धेनुरित्यादि । गवादीनां माषान्तानां सर्वेषां दक्षिणेत्येकवचनान्तेनोक्तया सर्वत्रैकवचन- मेवापेक्ष्यतेऽत्र मन्त्रे दक्षिणास्विति बहुवचनान्तप्रयोगः कथमित्यर्थः । समा- धत्ते--तथापीति । भृतिशब्दो वेतनवाची स चास्मिन्कर्मणीयं भृतिरिति कर्मापेक्षया यथा प्रवर्तते तथास्मिन्कर्मण्येषां पुरुषाणामियं भृतिरिति तत्त- त्कर्मकर्तृविषयतयापि प्रवर्तते ततश्च कर्मापेक्षया प्रवर्तमानाया भृतेरेकवच-