पृष्ठम्:करणप्रकाशः.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इढाऊसिद्धान्ताः। ६१ अन + १. कन +१, गम +१, - ० = २ अ-१ क-१ ग- १ तथापवर्तकानां संख्या च= न+१ ) ( त+१ ) ( म+१ ).... यत्र रूपं सा संख्या चापि अपवर्तकत्वेन हीता । अथोपयोगिनां सिद्धान्तानां सूत्राणि । | १ } ॥ २ ॥ निजेनैव भुवा वा या संख्या शुध्यति सा दृढा सन्त्यनन्ता दृढाश्चात्र संख्याः संख्यार्णवे ध्रुवम् परस्सरं दृढा याः स्युस्तद्वर्गाद्यापि वै दृढम् अन्यवर्णादिघातोऽपि स्वीयतः स्यात्तथा दृढः दृढयोर्भाज्यहरयोर्हरच्चेद्विशुध्र भाज्यश्च यद्रुणस्तर्हि गुणः शुध्यतिं हारहृत् दृढीकयुग्मादिवधेन संख्यका पृथकू हृता याश्च निरग्रलब्धयः दृढस्य तद्योगसमानघातत स्तत्संख्यकाभावितमेव शुष्यति । आद्यो दृढश्चैपेरेण वै दृढ ॥ ३ ॥ ॥ ४ ॥ ॥ १ ॥ स्तदा परस्य प्रथमेन तुल्यः व्येकेन घाते विधुना विहीन आद्येन भक्तः परिशुद्धिमेति ताढछ सूत्रं च युक्तिश्च यद्दशाज्जायते बुधैः केवलं दृढसंख्यानां मानं नैवोपलभ्यते कश्चित् स्वयं दृढश्चेत्स्यात्तर्हि तेन विशुध्यति विधुना सहितं धीमन् व्येकतद्दृढभावितम् ।। ६ ॥ ॥ ७ ॥