पृष्ठम्:करणप्रकाशः.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o दृढाऊसिद्धान्ताः। AN र्वाणि पदानि न-अपवत्र्यानि, अन्तिमानि २न-१, ३न -१ इत्यादीनि च रूपहीनानि न-अपवस्यनि । एवं (न-१ ) न-१, (न-२)न-१ इत्या दिषु यदि लब्धयः ल, ल, ळ, ३१ ....इत्यादयः स्युस्तद ( २) समी- करणेन ११ २ - Venkateswaran raman (सम्भाषणम्) |न-१ =ळ, न+१ -'(ल, न+१ ) ( ने- ) ( न–२ ) ( लन+१ ) = अप ( न ) + १ -नक्ष्९+( न२लन-२ ) (न-१) पदपर्यन्तम् =अप ( न )+(१-१ ) न-१-१ = अप ( न )-१ ।

१+ न-१ = अप ( न ) अनेन विलसन-सिद्धान्त उपपद्यते ।

अनेन सिद्धान्तेन निर्दिष्टसंख्या दृढा वाऽदृढाऽस्तीति सुखेन ज्ञा यते । यथा ११ इयं दृढा वाऽदृढेति प्रश्ने अत्र न =११ , [न-१ +१=१+१.२.३.४.१.६.७.८.९.१० =३ ६ २८८०१ इयं न (११) संख्यया शुध्यति । अत ११ इयं संख्या दृढास्तीति । ( ( १० ) ( १ ) सिद्धान्तेन काचिसख्या दृढकधातगुण्यगुण कखण्डरूपा भवितुमर्हति । अतः काचित् संख्या = स = अनक त . गम,....। यत्र अ, क, ग दृढाः। अथात्र प्रत्यक्षते। दृश्यते यदियं सं=अन. कत. गल, (१+अ+अ' +..+अन ) ( १+-क+क+...+कत ) (१+ग+ग' +...+गम ) एतेषां बधे यानि पदानि तेभ्यः सर्वेभ्योऽपवत्यं भवति । अतः सर्वापवर्तकानां योगः = ( १+अ+अ+... ). (१+कृ+क'+.... ) ( १++ग'+ ...). C

• • •