पृष्ठम्:करणप्रकाशः.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आसक्षमूलमानम् । ८३ प–ला ; ( लाप )+ ४लांपा _ तंतः र +x/ २ लां ४ङ्कां = ^ पूर्वप्रतिपादितसमीकरणेऽस्मिन् । शे" ( प. लै–पं. ल )= लं न–पं । आसन्नमानानयनयुक्तया प. ले–पं. ल=+ १ तेन +शे " = लन–पं पक्षान्तरानयनेन ष=['न4शे," अतो यस्या आसन्नमूलमपेक्षितं सा संख्या चेत्प्रकृतेिः कल्प्यते तदा तदासन्नमानस्य हरः कनिष्ठं लवश्च ज्येष्टं भवति तदग्रिमशेषसमे क्षेपे, इति सिध्यति, अर्थादासन्नमानस्य समत्वे तदग्निमशेषसमधनक्षेपे वि- षमत्वे तु तदाप्रेमशेषसमणेक्षेपे हशमने क्रमेण कनिष्ठज्येष्ठे भवत इति । अतो यदा तच्छेषमानं रूपसमं स्यात्तदा यदासन्नमानं तत्र हरांशमाने रूपसेपे वा रूपशुद्धे ह्रस्वज्येष्ठ अभिन्ने भवतोऽतो मदुक्तं सूत्रम् ॥ निरथं पदं यदृणात् स्यात् फलाख्यं घनाख्यं तदेवात्र शेषं तदश्रम् । पदाढ्यं धने शेषहृदश्रमन्यत् फलं तदृतं चैषां भनेन ॥ १ ॥ धनाख्यं नवं ५२ कुत्या विहीने गुणः शेषभक्तोऽन्यशेषस्य मानम् । मुहुस्त्वेवमन्ते यदा शेषमानं भवेदूपतुल्यं तदा लब्धितोये ॥ २ ॥ गुणाती विषाक्षेपके कुट्टकेन भवेतां पदे ते समा लब्धयश्श्रेत् । विधुक्षेपकेऽथान्यथा रूपशुद्ध वभिन्ने सकृत्कुट्टकेनैव तूर्णम् ( ॥ ३ ॥