पृष्ठम्:करणप्रकाशः.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ आसक्षमूलमानम् । पक्षौ समच्छेदीकुत्यामम्भवसम्भवयोः पृथक् पृथक् समीकरणं कृत्वा । जातं समीकरणद्वयम्।अ प्+शै', प=नलोअ, ले+शै", ल=पी। ततः

  1. ,( प. छं-५. छ )=प. पे-ल. लं. न= छल (जसे-न)

शे, ( प. छे-पी. ल )= ल°न -५२= लैं (न- ) बा, च्छ' (टु-) = च्छे' ( गई - ) अतः ”(रू- ) = कर्तृ-न । अत्र यदि ए> ¢ तदा ३ अ' ५. ५ ल. ल > न यदे च ले तदा लेते ८ न आसन्नमानान्तिमसूत्रात् । तेन अ, इत्यस्य मानं सर्वदा घनम् । । एवं तुर्दशे"( स-लै ) = च (न - ^ ) अतः च्ले ( - ) = ल ( न - ) अत्र ल, ल, स । वेदा धनं तथा यदा रु>* तदा न > # यदा च स< # तदा नस्लर अतः शे, इत्यस्य मानं सर्वदा धनं सिध्याति, अथ (१) अस्मिन् ९, अ एतद्वयं धनं तथा (२) अस्मिन् १, शे, इति च धनमस्तीति स्फुटं दृश्यते, तेन किमपि राशित्रयं गृहीत्वा पू र्वोक्तरीत्या यदि क्रिया कर्तव्या तदा तृतीयो धनात्मकः सिध्यति । अतः ( १ ),( २ ) अनयोः सर्वे राशयो धनात्मकाः सन्ति । (१) अस्मिन् महत्तमपदमानं “ अ ण भविष्यति यतः पदानां ।