पृष्ठम्:करणप्रकाशः.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- २४२१०११-४२०७७४-२__२९४ ३९ +२९२४४०७१ -१३९२९२४४०७१ =+अश्वः स्वल्पान्तरात् । (१) समीकरणेऽस्योत्थापनेन ११९ भागादिका गतिः=१-३-२ । इयमहर्गणगुणा नाता भागाद्या १३९ ११९९८९ रविबुधशुक्रः = अहम् २ अह- भट्ट १३९ ११९९८९ एत एव शनिनीवभूभुवां चलोच्चमित्युपपन्नमानयनम् । शेषं गृहादिकरणं चातिसुगममिति | ४ ॥ अह्नां गणो गुण-हत नगचन्द्र-१७भक्तौ लब्धान्वितो गुणशशाङ्क-१३ इतो दिनैौधः। चन्द्रोंऽशकादिरिघुभूभुणनाग–८३१५भका दंशादिलब्धरहितो भवति ङवृन्दात् ॥ ५ ॥ आर्यभटमतेन चन्द्रयुगभगणाः=५७७१ ३ ३३६ । युगसावनादिव सासाः= ११७७९१७१०० । लल्लुमतेन २१० सौरवर्षेषु १९७७९७९०० x २५°१९७७९ १९७४९१७५४२९_२५९७२९x९ ४३२०००० ४३२० २८८ सावनदिवसेषु २१ कला ऋणं बीजम् । ततोऽनुपातेनैकस्मिन् दिने भा गादिका गति:=९e७९३३३६४१२४ ३० । १९७९१४९०० _९७७२३३३६४१२४३९६-९७७९३३३६४६-३४६९२००१६ १९७७९१७००६०२६२९८६२५ २६२९८६२९ ६ =१३४३८३ । एकस्मिन् दिने भागात्मकमृणं बीजम्=१९९६४ ==स्य गतिः । उभयोः संस्कारेण भागात्मिका वास्तवा २४ - २२९९७९ ? ' "'"'" " "