पृष्ठम्:करणप्रकाशः.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आसन्नमूलमानम् । अथ यद्यासन्नमानेक्तविधिनाऽवर्गस्य मूलमानीयते तदाऽधोलि- खितक्रियोत्पद्यते । तस्यां च शान्तो विततभिन्नो न भविष्यति यतस्तथा त्वे करणी परिच्छिन्नमाना भविष्यति तच्चासम्भवम् । अतो विततभि- नेऽनन्ते पुनस्ता एव लब्धय आवर्तरूपा आगमिष्यन्ति । ताभिरुत्तरोत्तरं करणीमानासन्नमनानि सूक्ष्माणि भविष्यन्ति । यथा /११ = = /११/० /९३-३, (/११-३),९११+३) ३+ ३+ /११९३

३+ २== ३+१~= ३ +२== ३+३

/११+३ </२१+३ '११+ ३-६ ३+११ - ३ ३* ३+ ३+ ३ + ३ + ३ + ३ + ३+ २/११+३) /११ + ३ /१३ + ३ ३ + = ३ + १---~ इत्यादि ३+- १ ३+ ३+८९१-३ ६+२= ११९३ एवमत्र ३, ३, ६, इत्यादिलब्धिग्रहणेनैकादशमूलस्यासन्नमानानि आसन्नमानोक्तयाऽऽगमिष्यन्ति । एवमक्षरविन्यासेन न +० /न-अ = अ + अ अनेक यदि शे=न - ऑरें तथा

न इत्यस्य निरश्रमूलमं=अ । न+अ . /न + अ-शे कं. __ _ /=+’ यदि अं= शेक-अ। क क </न न• =