पृष्ठम्:करणप्रकाशः.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ चक्रवालोपपत्तिः। क२ क२ - २ भ२ अथ वा यदि भिन्नस्य यत्र हरौ मिथो दृढौ पृष्ठस्थासन्नमा नम्तदा =ी आसनसिद्धान्तेन = क् अक अत्र अकः-अहंक=+१ इदं ग गुणितं जातम् । अ कहेंग-अ-क ग=+ अत्र वामभागस्था संख्या अभक्ता निःशेषा भवतीत्यतः ग संख्यापि अभक्ता निशेषा भवतीति लाघवन सिध्यति । पूर्वकनिष्ठज्येष्टवशेन पूर्वक्षेपः = प्रकरे - ज्ये अतो ज्येष्ठकनिष्ठ महत्तमापवर्तनवर्गेण क्षेपोऽपवर्यस्तेनेष्टवर्गेण हृतः इत्यादिना लघुसेपे सु खेन कनिष्ठज्येष्ठे ज्ञातुं शक्यते । एवं यदाऽपवर्तनाभावस्तदैव लघुतमक्षेप तत्कनिष्ठज्येष्ठे गृहीत्वा ततो ह्रस्वज्येष्ठपदक्षेपेभ्यः परस्परं दृढेभ्यः कुट्टकः कर्तव्यः । अतोऽत्र ये कनिष्ठज्येष्ठक्षेपास्ते परस्परं दृढा एव । ३. कभीज्ये नूक क्षे-ये ततोऽभिन्नं नूतनकानिष्ठम् = अस्मादिष्टमानम् - क अस्य नूतनज्येष्ठस्या १&की¥ स्यांशमाने हयुत्थापने छते जातमंश- जये. क. क्षे-ज्यै' + प्रक _ ये. नूक . दो-दो _ झे ( थे. नूक -१ ) मानम्= अथेदमंशमानमभिन्नं क्षेपकनिष्ठे च मिथो दृढे तेन कनिष्ठभक्त (ज्ये. नूक -१)मिदं शुध्येदेव पूर्वयुक्क्या, ततो जातमीशमानं नूतन- ज्येष्ठस्य = से शैल । अत्र ल= ज्ये सूक-१= अमित्रसंख्यासमा । अथ नूतनज्येष्ठांशमानं हरेण क्षेपसमेन भक्तं जातमभिनं नूतनज्ये ध्मानम् =ल,ततःप्रकृतिकनिष्ठज्येष्ठाणामाभिन्नत्वान्नूतनक्षेपोऽप्यभिन्न एवे त्यर्थत एव सिध्यति । इदं ज्येष्ठलेपयोरभिन्नत्वसाधनं पूर्वेर्ने क्वापि स्टष्टमतो मदुक्तं बुद्धिमद्भृिशं विचिन्त्यम् । नूतनज्येष्ठज्ञानं च नूतनक निष्टवर्गादिना विनैव मत्कृतमतीवोषयुक्तमिदम् । पूर्वज्येष्ठहतं नूनकनिष्ठ रूपहीनितम् । पूवह्रस्वहृतं लब्धं नवीनज्येष्ठसंमितिः ॥