पृष्ठम्:करणप्रकाशः.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ चक्रवालोपपत्तिः। अभ३ १ , : क, क१ - क, क२ ल२अः – २अ, अःलक, क, - क१क ,अ] = लअक, ( अ, क, - अक) - अ क ( अकर - अनेक ) = ( लअक क- अ, क, ) ( अ,क, - अ.क, ) अत्र ( लअक, - अ, क, ) इदं सर्वदा | धनमेव यतः ल > १ ल२ > १ अथ अ, > अ. । क२ > कन अथ म२ .अ.क, > क. अ। अथ अ क ,-अ, क, = क(- ) १२ क १ कर इदं तु यदा तदा धनमतस्तदा कनेक३ चनम ( आँ, * इ-वाभि' ) इदं वा क-वाभि९ इदं धनं भविष्यति । ततः केक > वाभेइदमुपपन्नं भवति । अतः सूत्रावतारः । आसन्नमानहरते यद्भिन्नस्य हरो भवेत् । अल्पः साऽऽसन्नमानात् स्यान्नाह सूक्ष्मतरो विदः ॥ १ ॥ द्वयोरासन्नयोरासन्नस्थयोराहतिर्भवेत् । कृतेर्वास्तवभिन्नस्याधिका पूर्वाधिकेऽश्रिमात् ॥ २ ॥ अथ प्रसङ्गाच्चक्रवालोपपत्तिः । कल्प्यते प्र, प्रकृतै थे, क्षेपे क, कनिष्टं, ज्ये, ज्येष्ठं तथा तस्यामेव प्रकृतौ रूपसमे कानिडे इ, ज्येष्ठम् । इ -प्र= क्षेपस्ततो भावनया क, , । ज्ये, से ' आभ्यां नूतनकनिष्ठज्येष्टक्षेपाः १, इ, ई–प्र = इक+ज्ये । ज्ये= क प्र+इज्ये । हे =ओ (इ२–प्र.) ‘इष्टवव गेंहूतः क्षेप” इत्यादिना से इष्टं प्रकल्प्य जाताः कनिष्ठज्येष्टक्षेपाः =इ. क + थे. । 4 = प्र.क है ,उथे, से" =£zत्र अतोऽत्र चेत् क-