पृष्ठम्:करणप्रकाशः.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आसक्षमनम् । ६६ श्रीगणेशाय नमः । अथ प्रसङ्गवाद्ग्रहगणितोपयुक्तत्वादासन्नमानाक्रिया प्रदर्शयेते, ३७ १+=१+=१ + =१+ ६३ ' ६३ '६३ =१ २६ १ + १ + १+! ३७ ३७ ३७ १+ २+, २,-= २६ =१+१--

१+ ऍ

१+ १ + २६ १+१ १+ २ =१+२ १+ १+१२ २+ -१– =१+--१– १+ १+ २+ २९४

१+२

१ + – १ + २+ २+ =१+१-- १+ १+ २ / २+8 १* अत्र प्रथमळव्घिग्रहणेन मानम्== }। प्रथमलब्धिद्वयग्रहणेन मानम्=१+Z-वै । प्रथमलब्धित्रयग्रहणेन मानम् १+३+=ई। । +