पृष्ठम्:करणप्रकाशः.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाञ्चकारः । =४१८०४३६४ -४१८०४ ४१६ - १६६८८६८४ ६४४२६७१६६६४६४४६६७९१६७ ६४६६७९१६७ = १४(+९९२१-)= ११+ ९९२१४२ -) ६४ ६६७९१६७/ ६४/६६७९१६७४२९ =३(*१३३५८३३४ )=६४१४०३) । ९९२१ अनुपातेनेष्टचान्द्राहसंबन्धिक्षयाहाः=६१इइचा(१+३०३) क्षेपोपपत्तिी- न्थान्तेऽस्ति । अत उपपन्न क्षयाहानयनम् ॥ । ३ ॥ दलन-२ भो भृगणोऽर्कबिश्व-१३६ विहृतो लब्धोनितोऽह्नां मणं ऽशाद्यः सूर्यसितेन्दुजा गुरुकुजाऽऽर्काणां चलोच्चं भवेत् । नन्दष्टेषुतिथीन्दुभिर्दिनगणादसांशकैश्चोनितो भागाः साग्नि-३० हृता गृह्य दिनकरै-१२ र्भका गृशः पर्ययाः४॥ स्पष्टार्थम् । अत्रोपपत्तिः । आर्यभटमतेन रविभगणाः = ४३२००० ० । युगकुदिनानि= ११७७९१७१० ० । अनुपातेनैकस्मिन् दिने भागा- त्मिका गतः १९७s९१७९०० - १९७७९१७९००३००४२९ गतिः -४६२०१e०x१२४ ३०–४३२००००४१२x है९ ३०९४२९ =२०७३६०: = १-....•(१) ३०२९ २१°३८९ २१९३८९ -- ३०२९ = १ २१°३८९ ६९९३६ उईट तत आसन्नमानानि, हैप, बैं, आचार्येणेदं, र गृहीतम् । ततः ३०२९ = ३५२९ -- २ + २ १३९ २१९३८९२१०३८९१३९ २ १३१ =२+(३०२९-२ )=२ +३०२९१३९-२४२१९३८९ २३९२१०३४९ १३९१३९ २१०३८९४ १३९