पृष्ठम्:करणप्रकाशः.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणप्रकाशे । युगाधिमासाः = १९९३ ३३६ । अनुपांतेनेकस्मिन् सौरमासे धि मानाः १५९३३३६ = १३२७७६ – ६६३४९ -- ९१८५०००० ४३२०००० २१६०००० = ६६३८९ ४६९ , ६६३८९४१३ -८६३०९७ -- ६९४२१६९००० ६९४४३२००० ६x४३२००० ८६३ १७७ ९४३ ४३२००० ९४३४२ ४३२००० ४२ ४३२००० ६९ ६९ ६२ ९१६ = ६९ ४३२०००२ ९४३ ६९ -८-६६-। एते इष्टसौरमासगुणित जाता इटाधिमासाः इसौमा (९-२ अत उपपन्नमधिमासा- ९१६ नयनम् । द्विरामा ३२ द्विनेष्टसैरमासयोजनादं ग्रन्थादिभवोऽधिमास क्षेपस्तत्साधनं तु ग्रन्थान्ते विलोकनीयम् । ततः खत्रिघ्न इत्यादि सुगमम् ॥ २ ॥ विलोचन-२ललिखवेदभू-१४०३हृतः फलान्वितः सागरषड्-६४भिरुद्धृतः। फलवमोनो भृगुचारपूर्वको भवत्ययं रव्युद्याहगणैः ॥ ३ ॥ ग्रन्थादौ भृगुवार आसीदतो भृगुवारादिकोऽहर्गणे जातः शेषं । स्पष्टार्थम् । अत्रोपपत्तिः । आर्यभटमते युगचान्द्राहः= १६ ०३० ०००८० । क्षयाहाः=२१०८२१८० । अनुपातेनैकस्मिन् चान्द्राहे क्षयदिनमा- नम्=२९०८९९८० १६९३००००८०.= २९०८९९८ १६०३ ००००४ ,८५१८०४३ २६७६६६८ =