पृष्ठम्:करणप्रकाशः.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षपसाधनम् । }; अथ करणप्रकाशारम्भे १०१४ शके चैत्रशुक्रप्रतिपदि भृगों सृ यदये आर्यभटमूलकलङ्कमतेन कल्यदरहर्गणः साध्यते । = १ ९ १ ४ ३१७९ • = क. च. = ४ १९३ १२ ८३८६ ४ १९३ क. सौमा=६०३१६ क. सौ. दि=११०९४८० क. सौxिञ्च_२४०९१०८८२९२४० -१९४३=अधिमासाः । युसुदि १९९९२५०००० अधिशेषं च=७६९६ २१२८० ।। कल्यादितश्चन्द्राहाः=११४६४३०+१९०९४ ८०=१९१९८६ ९ । क. यदि xयुक_३९०२४९८२९१८८०० =२४ ३ ४४=क्षयाहाः । यु१६०३००००८०-८२४ ३ . यदि क्षयशेषं च=१९४८९७१ २८० ।। कल्यदरहर्गण=११९९८६ ०-२४३४४=१९३१११६ । एकादिगुणा अहर्गणाः । एकादिगुणा युगसावनदिवसाः। १९३१९१६ । १ ३°६३°३२ ! २ ४९९४९४८ । ३ ६१२६०६४ ॥ ४ ७६९९८० ॥ ९ ९१८९०९६ [ ६ १०७२०६२| ७ १२२४२१२८ ८ १३७४३६४४ | } १९६१९१६° १९ १९७९१४९०० / ३ ३१९९८३९९०१ | २ ५७३३७९२९०० { है १३११६७०००० } ४ ७८८९९८७९०० }६ ९४६s९०५°१७ ६ १९०४९४२२९ ea ॥ ७ १२६२३३४०००० । ८ १४२१२९७९०० ३९२७१७५०२ १०