पृष्ठम्:करणप्रकाशः.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ करणप्रकरौ । आसीत् पार्थिववृन्दवन्दितपदस्भोजद्वयो माथुरः श्रीचन्द्रख्यबुधो गुणैकवसतिः ख्यातो द्विजेन्द्रः क्षितौ । नत्वा तस्य सुतोऽग्निपङ्कजयुगं खण्डेन्दुच्चूडामणे- “सैः स्पष्टमिदं चकार करणे श्रीब्रह्मदेवः कृती ॥ १३ ॥ इति श्रीब्रह्मदेवगणकविरचिते करणप्रकारो ग्रहयुत्याधिकारः६॥ समाप्तश्चrsणं करणप्रकाशः । स्पष्टार्थम् ।१३॥ श्रीमत्कृपालोस्तनयेन येन नयेन सत्येन सुधाकरेण । सद्वासनाऽकारि बहुत्र तेन विदोदितः खेटयुतौ तु हेतुः । इति करणप्रकाशस्य सद्वासनायां खेटयुत्यधिकारः समाप्तः ॥९॥ श्रीसुधाकरकलासुधाकरा वासना बहुविधा बुधा वराः । भास्करीयकृतिकुल्यमण्डिताः साम्पिबन्तु सततं सुपण्डिताः ॥ --- ->C=>--